पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८॥ ॥१०२॥ द्विजातिभ्योभूपर्तिसममोचयत्॥१०३॥ ज्येष्माििसतेपक्षेकृष्णांशोगेहमागतः ॥ इतितेकथितंविप्रकृष्णांशचरितंशुभम् । पुनस्त कथयिष्यामिदृष्योगबलेनवे ॥ १०४ ॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियुगीयेतिहासमुचय त्रिंशोऽध्यायः॥३०॥ ॥ छ ॥ ॥ मृतउवाच ॥ ॥ शृणुविप्रमहाभागचंद्रभट्टस्तदास्वयम् ॥ महीराजंसदस्थतंचंद्भट्टस्स मागतः ॥ १ ॥ तमागतंसमालोक्यसराजाशोकतत्परः ॥ उवाचवचनंरम्यंशृणुमंत्रिवरप्रभो ॥ २ ॥ कृष्णांशाउँमहाशूरमद्राम भूयमागतम्॥ कातेचमरिष्यंतिकंटकामदारुणाः॥३॥ इत्युक्तस्सतुशुद्धात्मायात्वासर्वमयशिवाम् ॥ वचनंग्राहराजानं श्रुणु शिरोमणे॥१॥जिष्णोरंशात्समुतोब्रह्मानंदोमहावतीम् ॥ सकृष्णांशसखाश्रेष्ठसर्वदातप्रियेरतः ॥५॥ यदाचमलनापुत्रहत्य क्त्वागमिष्यति ॥ तदातेसर्वदेवांशागमिष्यंतियतोगताः ॥६॥ इत्येवंवानिधीरमात्यंचमहीपतिः ॥ वचनंग्राहनम्रात्माकोऽयथाश्चात् तोमया ॥ ७ ॥ एकाकिनंमहाशूरंब्रह्मानंदनृपोत्तमम् ॥ समाहूयमहीराजोद्विरागमनहेतवे ॥ ८ ॥ छद्मनापातयित्वातंकृतकृत्यु भविष्यति ॥ इत्युनृपतिंप्राहमहीराजप्रसन्नधीः ॥ ९॥ वचनं शृणुभेोमित्रगच्छशीघ्रमहावतीम् ॥ मलनांचसमागत्यवोधयित्वातुतां स्वयम् ॥ १० ॥ मान्तकशुपागम्यचिरंजीवसुखीभव ॥ इतिश्रुत्वातुवचनंनत्वातंचमहीपतिः ॥ ११ ॥ रात्रेौघोरंमुनिश्रेष्ठमलनांप्राह निर्भयः॥ वधूस्तवमहाराज्ञीवेलानामसुरुपिणी ॥ १२ ॥ संप्राप्तायौवनवतीपतियोग्याशुभानना ॥ कुजातिथैवकृष्णांशश्रुतोराज्ञाम हात्मना॥१३॥ अतोनोपतापुत्रीतवपुत्रायधीमते। अतोमद्वचनंमत्वाकुरुकार्यंतवप्रियम् ॥ १४ ॥ मयासाद्वैतवसुतोत्रह्मानंदो महाबलः॥ उर्वीयांनगरींप्राप्यतदामत्सैन्यसंयुत ॥ १५ ॥ महीराजमुपागम्यपत्नशीघ्रमवाप्स्यति ॥ नोचेन्ममाज्ञयावेलात्यक्त्वाकां न्तंमरिष्यति ॥१६॥ इतिश्रुत्वातुसाराज्ञीोहितादेवमायया। राजानंसमुपागम्यभ्रातुर्वचनमुत्तमम् ॥ १७॥ कथयामासवैसर्वश्रुत्वाभू|