पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|असमर्थचमांविाद्वगच्छरियथासुखम् ॥ इतिश्रुत्वाचसा शोभानिराशाभूत्तदास्वयम् ॥ ७७ ॥ पुनः स्वर्णवतींप्राप्यसर्वमेवदितोऽब्रवी ]त् ॥ त्रिंशद्दैश्चकृष्णांशेचैत्रशुसमागते ॥ ७८ ॥ तानाश्वास्यसुवर्णागीपूजयामासचंडिकाम् ॥ नवरागतंतस्याभोजनाच्छाद नविना ॥ ७९ ॥ निशीथेऽन्तेतमःप्राप्तगत्वाहजगदम्बिका ॥ पद्मिनीनामयानारीमणिदेवस्यवैप्रिया ॥ ८० ॥ जातासाकामपालस्य गृहेयज्ञामनिता ॥ सेनापातः कूवेरस्यमणिदेवोहिसंस्मृतः॥८१॥पूर्वोभिीमसेनेनयक्षयुद्धेषुघातः ॥ तदातत्पनिीनारीद्व वमुमापतिम्।। ८२॥ तुष्टावचनिराहारामत्पर्तिदेहिशंकर । शतवर्षांतरेदेवोमहादेवउवाचताम् ॥ ८३ ॥ कलौविक्रमकालेि शतद्वादशकेऽन्तके। नकुलांचसंप्राप्यभुक्त्वातेनमहत्सुखम् ॥ ८४ ॥ तद्वियोगेनसंत्यक्त्वादेहंपद्मावसितम्॥ स्पर्तिचताग्रा |प्यकैलासंपुनरेष्यसि ॥ ८९ ॥ महावर्तीपुरींरम्यांराष्ट्रपालायशारदा ॥ करिष्यतिदादेवीमणिदेवस्तुत्वत्पतिः ॥ ८६॥ तयाविरचितो भूमौग्रामरक्षार्थमुद्यतः ॥ प्राप्तस्त्वांपद्मिनींनारीं कैलासपुनरेष्यति ॥ ८७ ॥ अतःस्वर्णवतित्वैकैलासंगुह्यकालयम् ॥ गत्वाशुपनिीं तत्रबोधयाशुवचकुरु ॥८॥इतिश्रुत्वास्वर्णवतीपनिींप्रतिचागमत् । वृत्तांतंचकथित्वाग्रेपनिीतुद्यातुरा ॥८९॥ कामपालगृहं प्राप्यतत्रवासमकारयत् । स्वर्णवत्यापसंप्राप्तातदाशमिहावतीम् ॥ ९० ॥ तस्यांगतायांगेहँवैपन्यिालिखितंशुभम् ॥ पत्रंपरिमलो पुराजावर्तयामासहर्षितः ॥ ९१ ॥ आगच्छसेनयासार्द्धकृष्णांशंबलवत्तरम् ॥ जित्वापद्मकरंबंधुमत्पतिमोचयाशुवै ॥ ९२ ॥ भूतलेलक्ष |णोराजास्थितःपद्माकरातिगः ॥ इतिज्ञात्वाचकृष्णांशोलक्षद्वादशसैन्यया ॥ ९३ ॥ रुरोधनगरींसवकामपालेनरक्षिताम् ॥ कामपालस्तु बलवांत्रिलक्षबलसंयुतः ॥९४॥ सुताज्ञयाययौयुद्धंसापद्माकरेणवै ॥ तयोश्चासीन्महद्युद्धंसेनयोरुभयोस्तदा॥९५॥ अहोरात्रप्रमा {णेनभूपसेनापराजिता ॥ पनिींशरणंप्राप्यतदाभ्रातापितास्थितः॥९६॥ तयोर्विजयमेवाशुयथाप्राप्तचकारसा ॥ अन्तर्द्धनमयंपत्रंत योरर्थेचसाददौ।। ९७॥ तौतत्रान्तर्हितौभूत्वास्वखङ्गेनरिपोवलम् ॥ अयुतंजन्नतुर्मतौतदातविस्मयंगताः ॥ ९८॥ तालनाद्यारणंत्य |क्त्वाकृष्णांशंशरणंययुः॥ कृष्णांशोऽपितद्दुःखीध्यात्वासर्वमयशिवाम् ॥९९॥ िदव्यदृष्टिस्तोजातसंप्राप्यतमयुध्यत ॥ नभोगतं