पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पातेनतस्यसिंहस्यसवीरोमरणंगतःlतदातुभोगसिंहश्चहयारूढोजगामह॥ ४६॥ स्वभछेनचतंसिंहत्वातत्रजगर्जवै॥तदातुबौद्रसिंहेनशा | र्दूलस्तत्रचोदितः॥४७॥सहयोभोगसिंहश्चर्तेनैवमरणंगतामातुलैौमृत्युवशगोष्टधूस्वर्णवतीसुतः ॥४८॥ करालंहयमारुह्यौदसिंहमुपाय कलयंचसंचूण्यैकृष्णांशान्तिकमाययौ ॥ तदातेर्पितास्सर्वेपेष्यनगरंययुः ॥ ५१ ॥ तद्वेश्मसुजनायामंसर्वसंपत्समन्वितम् ॥ लुठयेि त्वावलात्सर्वेनृपदुर्गमुपाययुः॥५२॥ ौहिस्तद्गत्यज्यन्तेनविमोचितः ॥ सुतांस्वांपद्मजांनाम्राजयन्तादौमुदा ॥ ६३॥ क्वातान्प्रणम्याशुसंप्रस्थानमकारयन् ॥५॥ ित्रलक्षेश्वयुतास्तेवैनेत्रपालगृहंगतः । ऋषय ऊचुः ॥ इन्दुलेन्कथंमूतत्रमाणिकृता; नहि ॥६॥ सुप्रियायोगहिाद्यास्तस्रोवविचक्षण । मृतउवाच ॥ आगतायमलोकाद्वैकतिचित्राणिनोभुवि ॥५७॥ तादु खितोदेवोमहेंद्रान्तमुपाययौ ॥ देवराजनमस्तुभ्यंसर्वदेवप्रियंकर ॥ ५८॥ जयंतोजगतींप्राप्यमृताजीवयतिस्वयम् ॥ अतोवैलोकमर्यादा विरुद्धादृश्यतेभुवि ॥ ५९॥ इतिश्रुत्वातुवचनंमहेन्द्रदेवमायया ॥ वडवामृतमादृत्यतथावैस्वर्गगांगतिम् ॥६० ॥ जयंतस्यस्वपु। त्रस्यमुमोदससुरैःसह।। इदुलश्चतदादुःखीशारदांसर्वमंगलाम्।॥६१॥पूजयित्वविधानेनयोगध्यानपरोऽभवत् ॥ इतितेकथितंविप्रषु नःश्रृणुकथांशुभाम् ॥ ६२॥ नेत्रपालश्चवलवान्बहुपुत्रशुचन्वितः ॥ दशकोटिमितंस्वर्णतेभ्योदत्त्वासमंसमम् ॥६३॥ प्रस्थानंकार यामासचाष्टानांवलशालिनाम् ॥ तेवैद्विलक्षसैन्याढ्याःस्वगेहाययुर्मुदा ॥६४॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडा परपर्यायेकलियुगीयेतिहाससमुचयेएकोनत्रिंशोऽध्यायः ॥ २९ ॥ ॥ छ ॥ ॥ सूतउवाच ॥ ॥ यदातेचीनदेशस्थास्तदाहूतोनृपे| णवै ॥ कामपालेनभोवप्रलक्षणोनकुलांशकः॥१॥ जयचंद्रमहाभागसावधानंवचःश्रृणु। वैशाखशुकृसप्तम्यांमुहूतोंऽयंदिनागमे ॥ २॥ |अतोवैलक्षणोवरचैकाकीमांसमाणुयात्॥गृहीत्वामत्सुतादोलगमिष्यतितवान्तिकम् ॥३॥ सेनान्वतंचतंज्ञावामहीराजोमहावलः॥ गृही