पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पु°|ुनेत्रपालाज्ञयासर्वेकृष्णांशाद्याः समागतः ॥ कृष्णांशोदुिलारूढोदेवःस्वहयसंस्थितः॥२२॥इंदुलश्चकरालार्थमंडलीकोगजेस्थितः ५॥|गोतमश्वसमायातोनिागरसंस्थितः॥२३॥ तालनश्वसमायात् हिन्युपरिसंस्थितः॥ धान्यपालतल्यकारोयुयुत्सोरंशसंभूः॥२४॥ | अः लछसिंहवलाकुंतिभोजांशसंभवः ॥ ताम्बूलीयकजातीयोलक्षणानुज्ञयाययौ ॥ २९ ॥ तदातुनेत्रसिंहश्चसप्तलक्षवलैर्तृतः॥ पालितश्चाष्टभिर्वीरैस्तेषांनाशायचाययौ॥२६॥भयभीताश्चतेौद्धास्त्यक्त्वादेशांसमन्ततः॥ चीनदेशामुपागम्ययुद्धभूमिकारयन् ॥२७॥ तदनुप्रययुस्तेंहूहानदमुपस्थिताः॥ माघमासेतुसंप्रापुिनर्युद्धमवर्तत ॥ २८॥३यामदेशोद्रवालक्षास्तथालक्षाश्चापकाः ॥ दशल क्षाश्चनदेश्यायुद्धायसमुपस्थिताः॥२९॥ कृष्णांशोलक्षसेनायादेवोलक्षासमन्वितः ॥ नेत्रपाल चलक्षाढयोयोगभोगसमन्वितः॥३० मंडलीकश्रेन्दुलेनलक्षसैन्यसमन्वितः॥ ध्यानपालोलछसिंहोलक्षसैन्यान्वितः स्थितः ॥ ३१ ॥ जगनायकएापिलक्षसैन्ययुतः स्थितः । तालनोलक्षसेनाढ्योयुद्धायसमुपागतः ॥ ३२॥ तत्रयुद्धमभूद्धोरंबौद्धानामार्यकैस्सह ॥ पक्षमानंमुनिश्रेष्ठयमलोकविवर्द्धनम् ॥३३॥ सप्तलक्षाहतावौछाद्विलक्षाश्चार्यदेशजाः ॥ ततस्तेभयभीताश्चत्यत्क्वायुद्धंगृहंययुः ॥ ३४ ॥ कृत्वादारुमयसेिनांकलयंत्रप्रभावतः ॥ १ गजाश्चदशसाहस्राशूराकाष्ठनििर्मताः॥३६॥एकलक्षायारूढादारुपाश्चरणोन्मुखाः॥ सहमहिषारूढास्सहस्राःकोलपृष्णः॥३६॥ सिंहारूढस्सुहस्राश्वसहस्राहंसवाहनः ॥ कंकगोमायुगृध्राणांश्यामारूढः पृथक्तथा ॥ ३७॥ झुःसप्तसहस्राश्चसशूराश्चरणेन्मुखः । एवंसपादलौश्चकाष्ठसैन्यैश्चमानुपाः॥ ३८॥ द्विलक्षाश्चक्षयंजामुकृष्णांशाचैःसुरक्षिताः ॥ तोहाहाकृतंसैन्यंचाय्र्याणांचनातत् ॥ ॥३९॥ दृष्टातत्कौतुकंरम्यंजयन्तोयुद्धकोविदाः॥ आगेयंशरमादायकाष्ठसैन्येषुचाक्षिपत् ॥४०॥ भस्मीभूताश्चतेसर्वेतत्रैवविलयंगताः॥| त्रिलक्षाक्षत्रियाशेषाजयंतंरणकोविदम् ॥ ४१ ॥चकुर्जयरवंतव्रतुटुवुश्चपुनःपुनः॥ तदातुचीनजाबौदाःकृत्वविशासहस्रकान् ॥४२॥ हयारूढछोहमयान्प्रेषयामासुरूर्जितान् ॥ योगसिंहोगजारूढोधनुर्वाणधरोवली ॥ ४३ ॥ कंठेषुलोह जान्वीरांस्ताडयामासवैवली ॥१॥ मृतास्तेपंचाहस्रा योगल्शिरार्दितः॥४॥ौहिस्तदाशूरोट्टातस्यपराक्रमम् ॥ कृत्वालोहमयंहिंयोगाहिमपेपयत् ॥४५॥