पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1लनोभीमसेनांशसेनापतिरुदा }रधीः॥ २१ ॥ सप्तलक्षबलैस्साद्वैविनाहादेनसंययौ। कल्पक्षेत्रमुपागम्ययोगिनस्तेतदाभवन् ॥ २५ ॥ सेनांनिवेशयामासविपिनेतत्र दारुणे ॥ कृष्णांशस्तालनोदेवोलक्षणोवलवत्तरः ॥ २३ ॥ गृहीत्वालास्यवस्तूनियुद्धभूमिमुपागमन् ॥ सप्ताहंचतयोर्युद्धंजातंमृत्यु विवर्द्धनम्॥२४ ॥ सप्तमेऽहनितेवीरास्संप्राप्तारणमूर्द्धनि। तस्मिन्नेिमहाभागमहद्युद्धमवर्तत ॥ २५ ॥ दृष्टापराजितंसैन्यंराजापरि| मलेोवली ॥ रथस्थश्चापामापमहीराजमुपाययौ ॥ २६ ॥ यादवश्वगजारूढस्तदाचंद्रावलीपतिः ॥ धुंधुकारंसमाहूयधनुर्युद्धमचीक रत् ॥२७॥ हरिनगरमारुह्यब्रह्मानंदोमावलः ॥ तारकंशत्रुमाहूयधनुर्युद्वेचकारह ॥२८॥ मर्दनैराजपुत्रंचरणजिहूजसंस्थितः ॥ स्वश रैस्ताडयामासतसुतंचजधानह ॥२९॥ रूपणोंवैसकदनंहयारूढोजगामह ॥ आभीरीतनयोजातोमदनोनामवैवली ॥ ३० ॥ नृहरंराजा पुत्रंचशंखांशश्चजगामह। तेषुसंग्राममेतेषुचामुंडोऽयुतसैन्यपः ॥३१ ॥ महीपतेश्ववचनंमत्वानगरमाययौ ॥ दर्शनगरींरम्यांचतुर्वर्णसः मन्विताम् ॥३२॥ धनधान्ययुतांवीरोदेवीभक्तिपरायणः ॥ महीपतिस्तुवैधूतोंदुर्गद्वारिसमागतः॥ ३३ ॥ चामुंडेनयुतःपापीराजगेहमुपा ययौ॥मलनाभ्रातरंदृष्टावचनंप्राहदुःखिता।॥३४॥ भाद्रकृष्णाष्टमीचाद्ययवीहिगृहेस्थितानप्राप्ताजलसंस्थानेसुपुण्येकीर्तिसागरे॥३५॥ महीराजेोमहापापीवामनोत्सवमागतः॥विनाह्वाचकृष्णांशंमहदुःखमुपागतम् ॥३६॥ इत्युक्तस्सावहस्याहब्राह्मणोऽयंमहाबली ॥ कान्य कुब्जात्समायातःकृष्णांशेनप्रपोपितः॥३७॥देविदत्तश्चनामाऽयंसतेकार्यकरिष्यति॥श्रुत्वाचंद्रावलीदेवीसर्वभूषणसंयुता ॥३८॥ कामानि पीडितंविग्रंचामुटुंचद्दर्शहामातरंप्रतिचागम्यवचनंप्राहनिर्भया॥३९॥धूतोऽयंब्राह्मणोमातानश्चयंमांहरिष्यति ॥कोऽयंरिनजानामिकथ| यामिपतिव्रता॥ ४० ॥ इतिश्रुत्वावचस्तस्यालजितस्समहीपतिः ॥ चामुंडेनयुतःप्राप्तोयवाभूत्समहारणः ॥ ४१॥ एतस्मिन्नतरंतेंवेब्रा|७ द्यास्तैःपराजितः ॥त्यक्त्वायुदंगृहंप्राप्तात्रिलक्षवलसंयुताः॥४२॥ कपाटंसुदृढंकृत्वामहाचिंतामुपाययुः॥ महीराजस्तुबलवान्महीपत्यनु] मोदितः॥४३॥प्रमदावनमागत्यषष्टिलक्षवलावितः॥ जुगोपतत्रबलवान्माननोत्सवहेतवे॥४४॥तालनाद्याश्चचत्वारःश्रशियाख्यपुरंययुः।।