पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विस्मितःसतुभूपालोवाहनामिमागतः । नत्वातचरणदिव्यौकुलिशादिभिरिन्तौ ॥ ३१ ॥ तुष्टवदंडवत्वालक्षणगढ़दंगिरा। ॥ लक्षणउवाच ॥ ॥ वैष्णवंविद्विमांस्वामिन्विष्णुपूजनतत्परम् ॥ ३२ ॥ जानेऽहंत्वांमहावाहोकृष्णशक्त्यवतारकम् ॥ त्वदृतेको हिमेवाणोनिष्फलकुरुतेभुवि।। ३३॥क्षमस्वमदौरात्म्यनाथतेमायाकृतम् ॥ इत्युक्त्वातेनसहितोजयचंद्रमहीपतिम्॥३४॥गत्वातत्क थयामासयथाप्राप्तपराजयम् ॥ नृपस्तयोःपरीक्षार्थेयौतुच्छायाविमोहितौ ॥३५॥ गौकुवलयापीडौत्यक्तवान्छीतलास्थले ॥ तदाहा | जगृहंग्रामंतयोरर्थेप्रसन्नधी ॥ इषशुछेतुसंप्राप्तलक्षणानामवैवली ॥३८॥ नृपाज्ञयाययौशीघ्रतैश्चदिविजयंप्रति ॥ सप्तलक्षवलैस्साः तालनाचैश्चसंयुतः ॥ ३९॥ वाराणसीपुरींप्राप्यरुरोधनगरंतदा।। रुद्रवर्माचभूपालोगौडवंशयशास्करः॥ ४० ॥ पंचायुतैःस्वसैन्यैश्वसाद्वै| युद्धार्थमाप्तवान् ॥ याममात्रेणतंजित्वाषोडशब्दस्यवैकरम्॥४१॥कोटिमुद्रामयंप्राप्यजयचंद्राचार्पयत् ॥ मागधेशंपुनर्जित्वानामा विजयकारिणम् ॥ ४२॥विंशद्व्दकरंप्राप्यस्वभृपायसमार्पयत् ॥ पंचकोठ्यश्वैमुद्राराजतस्यपुनर्ययौ ॥ ४३ ॥ अंगदेशपतिभूपंमायाव र्माणमुत्तमम् ॥ सैन्ययुतयुतंजित्वाविंशद्ब्दस्यवैकरम् ॥ ४॥ कोटिमुद्राश्वसंप्राप्यस्वभूपायसमार्पयत् ॥ वंगदेशपतिवीरोलक्षणोंवैयु |तश्चतैः॥ ४५ ॥ लक्षसैन्ययुतंभूपंकालीवर्माणमुत्तमम् ॥ अहोरात्रेणतंजित्वामहायुद्धेनलक्षणः ॥ ४६॥ विंशद्ब्दकरंप्राप्यकोटिस्वर्णमयं तदा ॥ प्रेषयामासभूपायजयचंद्रायवैमुदा॥ ४७॥ उष्ट्रदेशंययौवीरपालितैर्महाबलैः॥ धोयीकविस्तत्रनृपोलक्षसैन्यसमन्वितः ॥४८॥ जगन्नाथाज्ञयाप्राप्तस्तैश्चसार्द्धरणोन्मुखे ॥ तयोश्चासीन्महद्युद्धंतुमुलंरोमहर्षणम् ॥ ४९ ॥ अहोरात्रप्रमाणेनकृष्णांशेनजितोनृपः ॥ विंशद्ब्दकरंसर्वकोटेिस्वर्णसमन्वितम् ॥५०॥ संप्राप्यप्रेषयामासकान्यकुब्जाधिपायवै ॥ पुंड्रदेशंययौवीरोलक्षणोबलवत्तरः ॥ ५१ ॥ पंनागपतिनामुपंचायुतवलैर्युतम् ॥ दिनमात्रेणतंजित्वाकोटिमुद्रागृहीतवान् ॥ ५२ ॥ महेंद्रगिरागत्यनत्वातंभार्गवंमुनिम् ॥ तनिवृत्तेसर्वेनेत्रपालपुरंययुः ॥ ५३॥ योगसिंहस्तदागत्यकृष्णांशंप्रतिभार्गवम् ॥ कोटिमुद्रादौतस्मेसप्तरात्रमवासयत् ॥ ५४ ॥