पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भशु०||तश्चाभवत्क्षणात् ॥ ७ ॥ महीपतिस्तदाप्राहदिव्यावलदर्पितः ॥ उदयोनामवलान्यस्यैवंवर्णिताकथा ॥ ८ ॥ चत्वारोवाजिनो ॥६५॥दिव्याजलस्थलखगाश्चते । शीमंतांश्चसमादृत्यस्यंभूषवलीभव ॥९॥इतिश्रुत्वासनृपतिश्रुतवाक्यविशारदम् ॥ आहूयकुंदनमलंप्रेषया माससत्वरम् ॥ १० ॥ महावतींसमागत्यसदूतोभूपतिंप्रति ॥ उवाचवचनंप्रेम्णामहीराजस्यभूपतेः ॥ ११ ॥ वाजिनस्तेचित्ता रोदिव्यरूपाशुभप्रभाः ॥ दर्शनार्थेतववधूर्वेलानाममात्मजा ॥ १२ ॥ तयाहूतान्हयान्भूपहिमेविस्मयंत्यज ॥ नोचेद्वेलानि नासर्वेक्षयंयास्यंतिसैन्यपाः ॥ १३ ॥ इतिश्रुत्वावचोघोरंसभूपोभयकातरः ॥ आहादादीन्समाहूयवचनंप्राहनम्रधीः ॥ १४ ॥ हयान्स्वान्स्वान्सुदादेहिमदीयंवचनंकुरु ॥ इतिश्रुत्वासआहादोध्यात्वासर्वमयींशिवाम् ॥ १९ ॥ उवाचमधुरंवाक्यंणुभूप शिवप्रिय ॥ यत्रनःसंस्थिताप्राणास्तत्रतेवाजिनःस्थिताः ॥ १६ ॥ नदास्यामोवयंराजन्सत्यंसत्यंनचान्यथा ॥ इतिश्रुत्वा वचस्तस्यराजापरिमलोवली ॥ १७॥ शपथंकृतवान्घोरंश्रृण्वतांवलशालिनाम् ॥ भोजनंब्रह्ममांसस्यपानीयंगोऽसृजेोपमम् ॥ १८॥ शय्यास्वमातृसदृशब्रिहत्योपमासभा ॥ मराष्ट्रचयुष्माभिर्वासःपापमयोमहान् ॥ १९ ॥ इतिश्रुत्वातुशपथंदेवकोशाकतत्परा ॥ चकाररोदनंगाढंसगेहजनविग्रहा ॥ २० ॥ पंचविंशाब्दकेप्राप्तकृष्णांशेयोगतत्परे ॥ भाद्रशुकृचतुर्दश्यांतहाद्धर्मतत्पराः ॥ २१ ॥ निर्ययुःकान्यकुब्जंतेजयचंद्रेणपालितम् ॥ स्वर्णवत्यापुष्पवत्यासहिताश्चित्ररेखया ॥ २२ ॥ इन्दुलश्रययौशीघ्रयुताश्वलैस्सह ॥ करालंहयमारुह्वपंचशब्दंचतत्पिता ॥ २३॥ कृष्णांशोविंदुलारूढोदेवकीमनुसंययौ ॥ त्यक्त्वातेभूपतेग्मंसर्वसंपत्समन्वितम् ॥२४॥ पथित्र्यहमुषेित्वातेजयचंद्रमुपाययौ ॥ नत्वातंभूपतिप्रेम्णाकथित्वासर्वकारणम् ॥ २५॥ उषित्वाशीतलास्थानेपूजयामासचंडिकाम् ॥ जयचंद्रस्तुभूपालोदेवहेिनवर्णितः ॥ २६ ॥ तेभ्यश्चनद्वृ तिनृपःपरिमलाज्ञया। कुंठितोदेवसिंहस्तुगत्वाकृष्णांशाणुत्तमम् ॥ २७॥ कथित्वाकारणंसर्वसश्रुत्वारोषमादधौ। त्वरितंबिंदुलारूढोहयपंचशातावृतः ॥ २८॥ कुंठयामासनगरंपलितंलक्षणेनतत् ॥ दृष्टातंल ) क्षणोवीरोहस्तिनपृष्ठमास्थितः ॥ २९॥ शरेणताडयामासकृष्णांशादृद्यंदृढम्। िनष्फलत्वंगतोवाणोवष्णुमत्रेणप्रेरितः ॥ ३० ॥