पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तथाविहितवीरायंतेशरणंगताः॥१३४॥इत्युक्त्वारोदनंघकुकगतोसिमहामते। तदाकोलाहलश्चासीद्वदतांवलालिनाम्॥१३५॥ ॥ आहाद्गर्हयित्वातेमूर्छिताभुििवह्वलाः। आहादस्तुतथाश्रुत्वावज्रपाताहतःस्वयम् ॥ १३६॥उन्मादिवत्तदाभूत्वाताडयामासवक्षसम् एतस्मिन्नेतरेयोगीकृष्णांशोभगवत्कलः ॥ १३७ ॥ चंद्रोदयेस्वयंप्राप्तश्चाष्टम्यांभृगुवासरे ॥३शूरश्चदशसाहस्रर्मकरंदैनसंयुतः ॥ १३८॥ |त्सेनांछुट्यामसालतांबूलखानाजित्वातान्सर्वालान्गृहीत्वाविपुलंघनम्॥१३९॥पंचशब्दस्थितंबंधुप्रत्यागत्यूजगर्जवेतस्या ब्देनशेषांशोवोधितोवलालेिना|१४|शकुनंशुभमालोक्यभुजावुत्थायवीर्यवान्॥स्वांकेनिवेशयामासकृष्णांशंयोगरूपिणम् ॥१४१ ॥ स्नापयित्वाश्रुधाराभिकृष्णांशप्रेमविह्वलः ॥ दत्वाद्विजातिमुख्येभ्योवर्णयामासकारणम् ॥ १४२ ॥ कृष्णांशोऽपप्रसन्नात्मास्वकीयांस कलांकथाम् ॥ वर्णयित्वायथाभूतांपुनर्वाष्टीकमाययौ ॥ १४३॥ चित्रविद्यांस्वयंकृत्वापाठितांचित्ररेखया ॥ बद्धाभिनंदनंभूपंससुतंच। समंत्रिणम् ॥ १४४॥ विवाहंकारयामासजयंतस्यतयासह ॥ वाहीकस्तुप्रसन्नात्माद्त्वाचविपुलंधनम् ॥ १४५ ॥ स्वसुतांचित्ररेखांच |जयन्तायसुदादौ॥ शतंगजान्हयांस्तत्रसहस्रांश्चधनैर्युतान् ॥ १४६॥ शतंदासांस्तथादाप्तीर्जयंतायस्वयंददौ ॥ प्रस्थानंकारयामासव लखानेर्महात्मनः ॥ १४७॥ श्रावणेमासिसंप्राप्तास्तेसवेंचमहावतीम् ॥ स्वंस्वगेहंययुस्सर्वेभूपाश्चाहाद्मानितः ॥ १४८॥ इतेिकथितं विप्रचरित्रंकलिनाशनम् ॥ शृण्वतांसर्वपापप्रैकथयिष्यामेिवैपुनः॥ १४९॥ इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखण्डापरपर्या येकलियुगीयेतिहाससमुचयेत्रयोविंशोध्यायः॥२३॥४॥ मृतउवाच॥ कृष्णांशेचगृहंप्राप्चेन्दुलेचविवाहिते॥महीपतिस्सद्दुःखींदेहलींप्र चिागमत् ॥१॥ वृत्तांतंचनृपस्यागेकथयित्वासतारकः॥ पविस्मयमापन्नकृष्णांशचरितंप्रति ॥ २ । एतिस्मांतरेमंत्रीचंदूभट्ट उदारधीः ॥ भूमिराजंवचःप्राहशृणुपार्थिवसत्तम ॥ ३ ॥ मयाचाराधितादेवींवैष्णवीविश्वकारिणी ॥त्रिवीतेचतुष्टाभूद्वरदाभयहारिणी। ॥ ४ ॥ तयादशुभंज्ञानंकुमतिध्वंसकारणम् ॥ ततोऽइंज्ञातवान्भूत्वाकूष्णांशंप्रतिभूपते ॥ ५ ॥ चरित्रंवर्णयामासतस्यकल्मषना। शनम् ॥ इत्युक्त्वासचशुद्धात्मार्थभाषामयंशुभम् ॥ ६॥ महाल्र्यविभक्तानांाक्यामाससभाम्। तच्छुवामिराजस्तुििस्म