पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चित्रगुप्तप्रभावेननिर्भयोभूपतिस्वयम् ॥ ३८ ॥चित्ररेखाभूपसुताजयंतस्तुतयाट्टतः॥ नररूपधरोरात्रौशुकरूपधरोोंने ॥ ३९ ॥ इन्दुलश्चस्थितोदुःखचित्रमायाविमोहितः ॥ कृष्णांशाश्वभवान्देवःसहितःसूर्यवर्मणा॥ ४० ॥ मयादत्तानियंत्राणिगृहीत्वातेमुदायुताः॥ चित्ररेखांसमागत्यनृत्यादींस्तैःसमंकुरु ॥ ४१ ॥ मोहयित्वाचतांदेर्वीपाठवातन्मतंशुभम् ॥पुनरागच्छवैशीघ्रसैन्ययोगंपुनः कुरु ॥४२॥ इत्युक्त्वान्तर्दधेदेवस्सराजाविस्मयान्वितः ॥ कृष्णांशंवर्णयामासयथाधर्मेणभाषितम् ॥४३॥ फाल्गुनेमाससंप्राप्त्रयस्तेयोगिरूपिणः॥ युरित्रगटंरम्यनृत्यगीतविशारदाः॥ ४४॥ मृदंगाँकस्तद्देवोमकरंदविपंचिवान् | नृत्यगानकूरोवीकृष्णांशःसर्वमोहनः ॥ ४५ ॥ मोहयित्वाचनगरंतथागजपतृिपम् ॥ सकुलंचससैन्यंचतुष्टोराना वीदिदम् ॥ ४१ । वृछितंबूहिमेयोगिन्सश्रुत्वाग्राहनम्रधीः देहिमेसूर्यवर्माणस्वसुतंकार्यहेतवे ॥ ४७॥ कृत्वाकार्यमहंशीघ्रपुनदास्यामितेसुतम् ॥ विधिनानिर्मितोषमराजभिर्विश्वरक्षणम् ॥४८। इतिश्रुत्वागजपातत्वातेभ्यःस्वकंसुतम् ॥ स्वराज्ञीमाययौराजागतास्तेकार्यतत्परा ॥ ४९ ॥ पक्षमात्रेणवाहीकंनगरंप्रययुर्मुदा। धर्मदत्तानियंत्राणिगृहीत्वाशत्रुमंद्रिम् ॥ ६० ॥ आयुलांस्यतत्त्वज्ञानृपमोहनतत्पराः ॥ सर्वेचनागराआप्तास्तत्रक्षत्रग्णामूदा॥५१॥ मोहितास्तैश्चतेसवेंगीतनृत्यविशारदैः ॥ महद्धनंददौतेभ्यस्तोमरान्वयसंभवाः ॥ ५२ ॥ तानादायपुनर्भूपःस्वगेहमभिनंदनः ॥ आयौंगेहनृत्यार्थीकारयामासवैपुनः ॥ ५३॥ मकरंदस्तावीणांमृदंगंभीष्मजोली ॥ मंजीरंसूर्यवर्माचकृष्णांशोगाननृ त्यकम् ॥१४॥ गृहीत्वामोदयामासुर्नारीवृन्दान्महोत्तमान् ॥ चित्ररेखास्वयंदृशातेषांमोहनहेतवे ॥ ५५ ॥ मायांनिर्वापयामासनिष्फलासाऽभवत्क्ष १णात् ॥ मोहितातैश्चसादेवीतानुवाचमुदान्विता ॥ ५६ ॥ वांछितंबूहिमेवीकृष्णांशश्चाहतांवधूम् ॥ शुकंदेहिचर्मदेविनोचेच्छा| |पंददाम्यहम् ॥५७॥इतिश्रुत्वाचित्ररेखाशोकव्याकुलचेतना ॥ कृष्णांशंयोगिनंग्राहसत्यंकथयकोभवान् ॥५८॥ इंद्राद्यादेवतास्सर्वे मयानिर्मितमायया॥मोहिताक्षणमात्रेणनभवान्मोहितोमया ॥९९॥ देवोनारायणोवापिधमॉवाििशवःस्वयम्॥इत्युक्तस्तुकृष्णांशोवच; नंग्राहनिर्भयः॥६०॥उदयोनाममेराज्ञेिदेवसिंहोऽयमुत्तमः ॥ मच्छालोमकरंदोऽयंसूर्यवर्मातथाविधः ॥ ६१ ॥ इन्दुलस्यवियोगेनवयंयो;