पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०g०||कोवली ॥ रुरोदोचैस्तदागाढंचित्रमायाविमोहितः ॥ १४ ॥ श्रुत्वातुरोदनंतस्यावलस्तत्रमहीपतिः ॥ ययौधिंप्रसन्नात्मायत्राह्याद्भस्वयं प्र० | स्थितः॥१५॥ रुदित्वातव्रगाढंवचनंग्राहनम्रधीः॥ उदयोनामतेभ्रातामोहयित्वामदेनतौ ॥ १६॥ देवमिन्दुलमेवासौहत्वाधारासुरो| पितम् ॥ प्रत्यक्षंचमयादृष्टतेनवीरेणवैकृतम् ॥ १७॥ शतस्वर्णचमेदत्वाविनयेनावरोधितः ॥ देवसिंहस्ततोबुद्धयानज्ञातंतेनयत्कृतम् ॥|१|| |॥१८॥ इतिश्रुत्वातुवचनंनिश्चयंनाधिगच्छति । एतस्मिन्नेतरप्राप्तौतौवीरोदनेरतौ॥ १९॥ तद्वियोगेनकृष्णांशःस्वदेहंत्यकुमुद्यतः॥ |आहादोनिश्चयंज्ञात्वाभाषितंचमहीपतिः ॥ २० ॥ कृष्णांशंताडयामासवैतसैश्चर्मकृतनैः ॥ तस्यमातातथापत्नीभगिनीप्रेमदुखिताः ॥ ॥२३ ॥ आहादंबोधयामासुर्तमायाविमोहितम् ॥ नवोधितस्तदावीरश्चित्रमायाविमोहितः ॥ २२॥ तदापुष्पवतीदेवीस्वपतिंभ्रातृपी डितम्॥दृष्टातत्रणताशीघंपतिदुःखेन्दुखिता।२३ ॥ िवनापराधंकृष्णांशोमहानिद्मवाप्तवान् । तदावेदिवदोवाआहार्दप्राहुरूॉर्ज तम् ॥ २४॥ वधस्त्यागःसमोज्ञेयोयोग्यंबुद्धयविचारय ॥ इत्युक्तःसतुरीयात्मापुत्रशोकेनदुखितः ॥२५॥ चांडालांश्चसमाहूयबद्धा पुत्रघातिनम्॥ दत्त्वातेभ्यःसपत्नीकंवधंकुरुतमाचिरम् ॥ २६॥ अस्यनेत्रेसमुत्पाघमांदर्शयतसंयुतः ॥ इतिश्रुत्वागतास्तवैगहनं व्याघ्रसेवितम् ॥२७॥ देवसिंहस्ततोगत्वादत्वातभ्योमहद्धनम् ॥ संप्राप्यदंपतीवीरश्चांडालेभ्योवनंययौ ॥२८॥ बलखानेस्तुयापत्नी गजमुक्तापतिव्रता।॥ दंपतीपालयामासगुह्यगेहेमुदायुता ।॥ २९॥चांडालास्तेतुसंगत्यमृगनेत्रेचतंददुः ॥ देवसिंहस्तदागत्यक्रोधात्माच तमब्रवीत् ॥३०॥षिक्त्वांपापंदुराचारंत्वयामेहिंसितःसखा ॥ जीवतस्त्वत्सुतोभूमौतदन्वेषणहेतवे ॥३१॥ यास्यामिििवधात्राष्ट्रान्सत्यं सत्यंब्रवीम्यहम् ॥ इत्युक्त्वाप्रययौवीरःश्रशियाख्यपुरंशुभम् ॥३२॥गजमुक्तामनुज्ञाप्यदंपतीप्राप्यनिर्भयः॥मयूरनगरंरम्यंनिशिघोरंसमा ययौ॥३३॥मकरंदस्तुबलवाञ्ज्ञात्वातत्सर्वकारणम्॥स्वसुःपतिंचभगिनींस्तांतेप्रेम्णान्यवासयत्॥३४॥धर्ममाराधयामासयनानाविधैस्त वैः ॥ प्रसन्नोधर्मराजश्चमकरन्दमुवाच ॥३५॥ अभिनंदनभूपस्यमुताचित्रप्रपूजिनी ॥ नाटयात्मजाकेशरिणीतत्सखीदंभकोविदा ॥३६॥|| केशारिण्यागुरु यःकुतुकोयोगरूपधृक् ॥ तेनप्रसारितामायाशातयोजनमन्तरा ॥ ३७ ॥ शत्रुभिर्तुर्गमाभूमिःावुपाषाणकारिणी ॥