पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • "

महावलम्॥१०७॥विवाहंकारयामासकृष्णांशस्यमहात्मनः॥ सेनामुजीवयामासस्वकीयामिन्दुलोवली॥१०८॥मंगलंकारयामासमकरं दौकन्यांविधानेनवहुद्रव्यसमन्विताम्॥१०९॥मयूरध्वजभूपालोमहास्नेहमचीकरत्।नृपाज्ञांतेपुरस्कृत्यययुस्साईमहावतीम्। ॥११०॥इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखण्डापरपर्यायेकलियुगीयेतिहासमुचयेकृष्णांशविवाहोनामैकविंशोऽध्यायः२१॥ ॥ सूतउवाच ॥ महावत्यांतुसंप्राप्तकृष्णांशेवलवत्तरे ॥ मंगलंकृतवानाजातदापरिमलोवली ॥ १ ॥ पुष्पवत्यातयासाद्वैगीतनृत्यवेि शारदः॥ कृष्णांशप्रत्यहंगेहेमुमोहसििभसह ॥ २ ॥हेमन्तशिशिरेवरोहक्रीडांकरोवैि ॥ यथाशक्रोऽप्सरोभिश्चतथैवद्युद्यो बली ॥ ३॥ ग्रामधर्मनकृतवान्सर्वस्पर्शविशारदः ॥ एकदानृत्यक्रीडायादेवीपुष्पवतीस्वयम् ॥ ४ ॥ कृष्णांशांवचनंग्राहपूर्वजन्मनेिको भवान् ॥ इतिश्रुत्वोद्योवीरोविहस्योवाचवचः ॥ ५ ॥ नृपोहंचंद्रहासश्चपूर्वजन्मनिोपे ॥ बाल्यात्प्रभृतिमेदुःखंप्राप्तदैवविनिर्मि तम् ॥६॥ शालग्रामशिलपूजाप्रत्यवेमयाकूता ॥ तेनपुण्यप्रभावेनसार्वभौमोबभूवह ॥७॥ मृतेऽतुिसंप्राशालग्रामेमनोदधौ। सायुज्यंमेहरेश्चासीत्स्वयंब्रह्मप्रसादतः॥८॥ कलिनाप्रार्थतोविष्णुःकालात्मापरमेश्वरः॥स्वदेहान्मांतुनिष्काश्यभूमौजनुमचकिरत्॥९॥ यदायूहिधर्मस्यग्लानिर्भवर्तिप्रिये ॥ युगधर्मस्यमर्यादास्थापनायभवाम्यहम् ॥ १० ॥ सत्येतुमानसपूिजादेवानांतृप्तिहेतवे ॥ त्रेता यांवह्निपूजाचयज्ञदानादिकाकिया।॥ ११॥ द्वापरेमूर्तिपूजाचदेवानांवप्रियंकरी ॥ कलौतुदारुणेप्राप्तब्रह्मपूजनमुत्तमम् ॥ १२॥ अहं } सःसत्ययुगेत्रेतायांयज्ञपूरुषः॥ हिरण्यगर्भश्चप्रियेद्वापरेऽहंसुखप्रदः ॥ १३॥ शालग्रामःकलौत्रापेदेवानांतृप्तयेद्यहम् ॥ मुनयोदेवतास्स तथापितृगणाप्रिये ॥ १४॥ सर्वेतेतृप्तिमायांतिशालग्रामस्यपूजनात् ॥द्विजातिभित्रिवर्णश्चपूजनचंदनदिकैः ॥१५॥ शूद्वैश्वस्नानमात्रे।। णभक्तिभावेनपूजनम् ॥ म्लेच्छैश्वदर्शनंपुण्यविनयाद्रतिभावतः॥१६॥३शालग्रामःस्वयंब्रह्मसचिदानंदविग्रहम् ॥ तस्यदर्शनमात्रेणक्षयंया स्यंतिवैमला॥१७॥इतेिकथितवियुगमर्यादमुत्तमम्।पुरात्कस्यतनयासत्यकथयमेचिरम्॥१८॥पुष्पवत्युवाच ॥ पूर्वजन्मनिवेश्याहं