पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०पु०||गेनैवृकृष्णांशःपीवायव्यमुत्तमम् ॥ ३४ ॥ पुनर्जगामतत्पाश्र्वकलैकसहरेस्वयम् ॥ तथाविधंपुिंदृष्टाकपुत्रोमावली॥ ३६॥ ५० .,गंधर्वास्समादायमोहनायोपचक्रमे ॥ पुनयोगबलेनैवतदत्रसंक्षयगतम् ॥ ३६ ॥ वारुणंशारमादायतस्योपरिसमक्षिपत् ॥ स्वयोगेने

  • " वकृष्णांशोजलंसर्वमुखेऽकरोत् ॥३७॥ एवंसर्वाणिचास्राणपीत्वापीत्वापुनःपुनः ॥ ययौशीप्रसन्नात्मवाशालीयतेंद्रियः ॥३८॥ इन्दु

लस्तुतदाकुद्धोऽविनीत्यक्त्वाभुविस्थि गृहीत्वाशुखङ्गयुद्धमचीकरत् ॥ ३९॥ एतस्मिनंतरप्राप्तादेवाद्यान्सर्वभूमिपः ददृशुस्तून्महद्युदंसविस्मयकारणम् ॥ ४० ॥ प्रातकालेचसंप्राप्तवलखानिर्महावलः ॥ ददर्शवालकंरम्यंजटजिनसमन्वितम् ॥ ११॥ श्रमेणतिोवीरशक्रपुत्रप्रतापवान्। बलखानेपितुर्वधोशपथंकृतवान्स्वयम् ॥ ४२॥ स्वखड़ेनेवकृष्णांशशिरस्तवहराम्यहम् ॥ नोचेन्मेदृषितामातानामास्वर्णवतीसती॥१३॥इत्युक्त्वाखङ्गमाययौशीग्रंरुषावितः॥ लखनिस्तुतंज्ञात्वात्यक्त्वास्त्रप्रेमकातरः। |४४॥पुत्रान्तिकमुपागम्यवचनंचेदमब्रवीत् ॥ हेन्दुलमहाभागपितृमातृयशस्कर ॥ ४५ ॥ आहाद्माणसदृशस्वर्णवत्यंगमानस ॥ पूर्वहत्वाचमांवीरस्वपितृव्यंततःपुनः ॥ ४६ ॥ तथैवोदयसिंहंचदेवसिंहंतथाकुलम् ॥ सुखीभवमहावीरगेहँवैसुखवर्मणः ॥ ४७॥ इतिश्रु त्वावचस्तस्यज्ञात्वाचस्वकुलंशिशुः ॥ त्यक्त्वाष्ट्रपतित्वाचस्वपितृव्यूस्यपाद्यः ॥ ४८॥ कृतवान्रोदनंगाढमपराधनिवृत्तये ॥ उवा चमधुरंवाक्यंशृणुतातमप्रिय ॥४९॥नारीयंदूषितार्वेदैर्तृणांमोहप्रदायिनी ॥ देवोवामानुषोवापिपन्नगोवापिदानवः ॥ ५० ॥ आय्र्य नारीमयंजालंधनायसमुद्यतः ॥ सोहमाजन्मशुद्धस्यपितुराहाद्कस्यच ॥ ५१ ॥ गेहेजातोजयन्तश्चाक्रपुत्रःस्वयंविभो ॥ पद्मिन्याज नितंमोहंगृहीत्वाज्ञातवान्नहि ॥५२॥ क्षमस्वमन्दस्यशेषमज्ञानजंपितुः ॥इत्युक्त्वासपुनर्वालोरुरोदन्नेहकातरः॥५३॥ सेनामुजी वयामासतालनंचमहावलम् ॥ इतिश्रुत्वावचस्तस्यकृष्णांशोवचनंशिशोः ॥६४॥ परमानन्दमागम्यदृदयेस्वमरोपयत् ॥ उत्सवंकार, यामासतत्रदेशेजनेजने ॥ ५९ ॥ आय्यसिंहस्तुतच्छूत्वानानाद्रयसमचितः ॥ दौकन्यांविधानेनपद्मिनीमदुलायवै॥६॥ शतंहया । स्तथानागामुक्तामणिविभूषिताः॥ कन्यार्थेतान्दौराजाजामात्रेवहुभूषणम्॥५७॥ प्रस्थानमकरोत्पांसप्रेम्णावाक्यगढ़दः ॥ तेतुसर्वेमु| अ*