पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तेरक्षिणःसर्वेॉलुठयित्वापुरंशुभम् ॥ १० ॥ रिपोर्तुर्गसमासाद्यचकुःशत्रोर्महत्क्षयम् ॥ राज्ञोऽन्तःपुरमागत्यकृष्णांशोवलवत्तरः ॥ ११ ॥ ददर्शसुंदरीवालांपद्मिनींपद्मलोचनाम् ॥ सप्तालिभिर्युतांरम्यांगीतनृत्यविशारदाम् ॥ १२ ॥ बलाद्दोलांसमारोप्यलुठयित्वारिपोर्गुहम्।। जगामशिविरेतस्मिन्यत्रजातोमहारणः ॥ १३॥ बलखानिस्तुबलवान्देवतालनसंयुतः ॥ जपानशात्रवींसेनामिंदुलात्रेणपालिताम् ॥१४॥ सुखवर्माणमागत्यसेनाध्यक्षरिपोःसुतम् ॥ सर्वतस्तंस्वकीयात्रैर्जघ्नुस्तेमदविह्वलाः ॥ १५॥ हतेतस्मिन्महावीर्येजयंतःक्रोधमूच्छितः ॥ सेनामुजीवयांचक्रेशक्रपुत्रप्रतापवान्।॥ १६॥ इयालंचसुखर्माणंसंजीव्यस्वगृहंययौ ॥ तत्रदृष्टाजनान्सर्वान्बहुरोदनतत्परान् ॥ १७॥ विस्मितःसयोगेहंयथापूर्वतथाविधः ॥ नदर्शयिांतत्रसखीभिःसहितांमुने ॥ १८ ॥ आय्र्यसिंहगृहंगत्वापृष्टवान्सर्वकारणम् । ज्ञात्वासंलुठितगेहंशत्रुभिंझावकोविदैः ॥ १९॥ रुरोदसुभृशंवीरोहाप्रियेमदविह्वले ॥ दर्शयाद्यमुखंरम्यंत्वत्पतिस्त्वांसमुत्सुकः ॥ २० ॥ इत्येवंरोदनंकृत्वावडवोपरिसंस्थितः ॥ धनुस्तूणरिमादायखड्गंशत्रुविमोहनम् ॥ २१ ॥ एकाकीसयोक्रुद्धोनिशियत्रस्थितोपुिः॥ एतस्मिन्समयेवीरोवलखानिर्महाबलः ॥ २२॥ दृधातांसुंदरींबालांविललापभृशंमुहुः ॥ हाइन्दुलमहावीरहामद्वैधप्रियंकर ॥२३॥ त्वोग्येयंशुभानरीरूपयौवनशालिनी । दर्शनदेहिमेशीघ्रगृहाणावशुभाननाम् ॥२४॥ इत्युक्त्वामूच्छितोभूत्वामानसेपूजयछिाम् ॥ तस्मिन्कालेचसंप्राप्तःाक्रपुत्रोमहाबलः॥२५॥ जघानशात्रवींसेनांकृष्णांशेनैवपालिताम्॥ दृष्टासैन्यनिपातंचतालोवाहिनीपतिः॥२६॥ सिंहनादंननादोचैसिंहिन्युपरिसंस्थितः॥ नजय-सैन्यनाशेनतवीरभविष्यति ॥ २७ ॥ मांहत्वाजहिमत्सैन्यंयोगिन्बालस्वरूपक | ॥ इतिश्रुत्वावचस्तस्यशक्रपुत्रोभयंकरः॥२८॥जधानहृदयेवाणान्सतुखङ्गेनचाच्छिनत् ॥ स्वभलेनपुनर्वीरोदंशयामासवक्षसम् ॥२९॥ इन्दुलेमृच्छितेतस्मिन्वडवादव्यरूपिणी ॥ आकाशोपरिसंप्राप्यजयन्तंसमबोधयत् ॥३०॥ तदासवालस्वरितकालात्रंचापमादधे ॥ ते। नजातोमहाञ्छब्दस्तालन-सममारह ॥ ३१ ॥ मृतेसेनापतौतस्मिन्कृष्णांशोमदविह्वलः ॥ नभोमार्गेणसंप्राप्यजगञ्चमुहुर्मुहुः ॥ ३२ ॥ इन्दुलक्रोधताम्राक्षस्वाग्रेयशरमाददे ॥ वद्विभूतंनभस्तत्रस्वयोगेनमहावली ॥ ३३ ॥ कृत्वाशीघ्रययौशपुंसतुवायव्यमादधे ॥ स्वयो|