पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६९॥| यथायोग्यंवरिम्यंप्राप्यतस्मैन्यवेदयन् ॥ येभूपामदमत्ताश्वजित्वातांस्तालोवली ॥२१ । बद्धातैश्चसमाजमुसेतुवंशिवस्थलम् पूजयित्वाचरामेशंरामेणस्थापितंशिवम् ॥२२॥ सिंहलापमगमन्पण्मासाभ्यंतरंतदा। नलिनीसागरंप्राप्यतत्रवासमकारयन् ॥२३॥ पत्रंसंप्रेषयामासवलखानिर्तृपायच ॥ आय्र्यसिंहमहाभागस्वपोतान्देतिीर्णकान् ॥ २४ ॥ भाँश्चस्वबलैः सार्द्धलंकांप्रतिव्रजाधुना। नोचेत्त्वांसबलंजित्वाराष्ट्रभंगंकरोम्यहम् ॥ २५ ॥इतिश्रुत्वापत्रवचोभूपतिर्बलवत्तरः ॥ रक्षितः शक्रपुत्रेणयुद्धायसमुपाययो ॥ २६ ॥ इन्दुलः स्तंभनंमंत्रंसंस्थाप्यशरउत्तमे। स्तंभयामासतत्सैन्यंतालनासुराक्षतम् ॥ २७ ॥ दिवसेसुखशर्माचत्रिलक्षेःस्वट्टलैसह। अ तेषांहयाहरिद्वर्णायोगिवेषधरावलाः ॥ महततेिसहस्रचरिपोसेनांच्यनाशयन् ॥ ३० ॥ तत्पश्चाद्वेहमासाद्यतदातैःसुखितोऽवसत् ॥ एवं जातंचषण्मासंतयोर्युद्धंहिसेनयोः॥ क्रमेणसंक्षयंप्राप्तवलखानेर्महद्वलम् ॥ ३१ ॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगडा परपर्यायेकलियुगीयेतिहासमुचयेऽष्टादशोऽध्यायः॥ १८॥ ॥ छ ॥ ॥ सूतउवाच॥ ॥ दृष्टासैन्यनिपातंचवलखानिमहालः । संप्राप्यमानसीपीडांयुद्धार्थविमुखोऽभवत् ॥ १॥ देवहिंसमाहूयत्रिकालमहामतिम् ॥ तन्मंत्रंमंत्रयामासकार्यसिद्धिर्यथाभवेत् ॥ २॥ ["श्रुत्वोवाचमहायोगीदेवसिंहमहाबलः॥ महेंद्रतनयःकश्चित्सर्वशाम्राम्रकोविदः ॥३॥ त्वत्सैन्यंरोधयित्वादिव्यात्रेणदिवामुखे ॥ रात्रो स्वयंसमागम्यकरोतिवलसंक्षयम् ॥ ४॥ अतस्त्वंमत्सहायेनतालनेनसमन्वितः॥ कृष्णांशेनसमागम्यशक्रपुत्रंशुभाननम् ॥ ५॥ विज| यीभवशीशंहिनीचेद्यास्येयमक्षयम्। तिश्रुत्वावचस्तस्यदेवसिंहस्यभाषितम् ॥६॥ यनंचकारवलवान्भ्रातृमित्रसमन्वितः ॥ एकविं । |शाब्दकृष्णांशेसंप्राप्युद्धकोविदे ॥७॥ सेनांनिवेशयामासपोतेषुहयवाहनः ॥ अर्द्धसैन्यंचतत्रैवस्थापयित्वामहावली ॥८॥ अर्द्धसै। न्येनकृष्णांशोदक्षिणांदिशमागमत् ॥ हयारूढाश्वतेशूराःसर्वेयुद्धसमन्विताः ॥ ९ ॥ कप