पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

००||ततःकालेचसंप्राप्दृष्टामोहत्वमागतम् ॥ पुनर्वधनिगडेस्ताडयामासवेतसः ॥ ३२ ॥ विपदोषममृद्धारान्निस्सृतंसर्वदेहतः ॥ प्र०५ १२॥ यातनांप्रथमंप्राप्यतद्द्व ोभवेत् ॥ इत्युक्तेसतिभूपालेगजमुक्तासमागता । ३६॥पितरंप्राहवचनंकोऽयंतताडनेगतः ॥ नृपःप्राहसु |" तेशीघ्रयाहित्संनिजमंदिरे ॥३६॥ कृषिकरोयमायातोद्रव्याथैताडनेगतः॥इतिश्रुत्वावचोघोरंबलवानिर्महावलः ॥३७॥ छित्त्वातद्वं) धनंघोरंखङ्गहस्तसमाययौ। शूराःपंचशतंचरुद्धाशात्रैःसमंततः॥३८॥ प्रजन्नतस्तुतान्सर्वान्बलवानिव्र्यनाशयत् ॥ गजसेनसुतो| ज्येष्ठःपृर्यद्युतिरुपागतः॥३९॥ वद्धापुनस्तंबलिनंगर्तमध्येसमाक्षिपत् ॥ तथागतंपदृिष्टागजमुक्तासुदुःखिता ॥ ४०॥ निशितत्रगता देवीद्वाद्रव्यंतुक्षकान् ॥ पििनष्काइयरुदतीव्यजनंपतयेददौ॥४१॥ रात्रौरात्रौतथाप्राप्ताव्यतीतंपक्षमात्रकम् ॥ एस्मितंतरी वाहादःसप्तलक्षकैः॥ ४२॥ सैन्यैसहाययौशीघ्रश्रुत्वातत्रैवकारणम् ॥ बलखानिर्गतोगर्तेरुरोधनगरींतदा ॥ ४३॥ गजैःषोडशसाहस्रर्ग जसेनोरणंययौ ॥त्रिलक्षेश्चहयैःसार्द्धसूर्यद्युतिरुपाययौ ॥४४॥ कांतामलस्तदाप्राप्तत्रिलक्षेश्चपदातिभिः ॥ तयोश्चासीन्महद्युद्धमहोरात्रं हिसैन्ययोः॥ ४५॥ रक्षितेतालनाचेचगजसेनावकेतदा॥द्वितीयेऽह्निसमायातेगजसेनोमहाबलः ॥ ४६ ॥ प्रभमंस्वलंदृष्टापावकोऽयं समारुहृत् ॥ दाहयामासतत्सैन्यंतालायैश्चालितम् ॥४७॥ भस्मीभूतंवलंष्टातालनःशत्रुसन्मुखे ॥गत्वाभलेनभूपालंताडयामासवेगतः ॥ ४८॥ मूर्छितंतृपमाज्ञायसूर्यद्युतिरुपाययौ ॥ पावकीयंसमारुह्यदाहयामासतालनम् ॥ ४९॥ एतस्मिन्नेतरेशूरौदेवौचाह्वादकृष्णको | ववंधतूरुषाविष्टौसूर्यद्युतिमुदिमम्॥९०॥ सुवदंभ्रातरंज्ञात्वाहयंकांतामलोऽरुहत्।। देवसिंहंचसंमोह्मकृष्णांशंप्रतिसोऽगमत् ॥ ५१ ॥ गृहीत्वातंसकृष्णांशास्तस्यतेजसमाहरत्॥प्तलक्षवलंसर्ववह्निभूतमभूत्तदा॥५२॥ अमरत्वात्सआहाद्स्तदातुसमजीवयत्।गजसेनस्यार्द्ध सैन्यतैश्चसविनाशितम्॥५३॥विजयंनृपतिश्चाप्यहर्पितोगेहमाययौ॥वह्निभूतंचकृष्णांशंदृष्टाहादसुदुतिः ॥५४॥ दुर्गादेवींसतुष्टावान । सारणमूर्द्धनि।तदादेवीवचःश्राहवत्सतेपुत्रएच॥५॥स्वर्गादागत्यसर्वाणेिपुनरुजीवयिष्यति।इत्युक्तवचनेदेव्यान्दुलोवासवाज्ञया॥५६॥