पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दीम् ॥ होलिकादाहसमयेशवेिण्यांसमागताः॥ १३ ॥ स्रानध्यानादकानिष्ठाकृत्वागेहमुपाययुः ॥ सागरस्यतटंप्राप्यकृत्वातेच महोत्सवम् ॥१३॥ चैत्रस्यकृष्णुपंचम्यांस्वगेहंपुनराययुः। दूताउष्ट्रसमारूढस्तत्क्षेमकरणोत्सुकाः ॥१३५॥ फाल्गुनेशुक्रुपंचम्यांस्व गेहंपुनराययुः॥ मलनोभूपतिश्चैवगेहेगेहेमहोत्सवम् ॥ कारयित्वाविधानेनब्राह्मणेभ्येोददौधनम् ॥१३६॥इति श्रीभविष्येमहापुराणेप्रतिसर्ग पर्वणिचतुर्युगखंडापरपर्यायेकालयुगीयेतिहासमुचयेत्रयोदशोऽध्यायः ॥ १३ ॥ छ ॥ सूतउवाच ॥ चतुर्दशाब्देकृष्णांशेयथाजा। तथाश्रृणु ॥ जयन्तःाक्रपुत्रश्चजानकीशापमोहितः ॥ १ । कलौजन्मत्वमापन्नस्वर्णवत्युदरेऽवसत् ॥ चैत्रशुनवम्यांचमध्याह्नगुरु वासरे ॥ २ ॥ सजातश्चंद्रवदनोराजलक्षणलक्षेितः ॥ जातेतस्मिन्सुतश्रेष्ठदेवाःसार्षगणास्तदा ॥ ३॥ इंदुलोपंमहींजातोजयतोवासवा त्मजः ॥ इत्यूचुर्वचनंतस्मादुिलोनामचाभवत् ॥ ४ ॥ आहादोजातकर्मादीन्कारयित्वाशिशोर्मुदा ॥ ब्राह्मणेभ्योददौस्वर्णधेयुवृंदं हयान्गजान् ॥५ ॥इन्दुलेतनूपेजातेद्विमासान्तेमहीतले। योगसिंहस्तदागत्यस्वर्णवत्यददौधनम् ॥६॥नेत्रसिंहमुतंदृष्टमलनास्नेह संयुता॥पप्रच्छकुशलप्रश्नंभोजयित्वविधानतः॥७॥ शतवृन्दाश्चनर्तक्योनानारागेणसंयुताः ॥ तत्रागत्यैननृतुर्यत्रभूपसुतस्थितः॥८॥ सप्तरात्रमुषित्वासुयोगसिंहोयौगृहम् ॥ षण्मासेचसुतेजातेदेवेन्द्रःस्नेहकातरः ॥ ९ ॥ पुत्रस्नेहनतंपुजहारस्वमायया ॥ संदृत्य बालकंश्रेष्टमिंद्राण्यैचसमर्पयत् ॥ १० ॥ स्नेहसुताशचीदेवीस्वस्तनौतमपाययत् ॥ देव्यादुग्धंसवैपीत्वाषोडशाब्दसमोभवत् ॥ ११ ॥ इंदुपीयूषभवनंगृह्णातिवपुषास्वयम् ॥ अतसइंदुलोनामजयंतश्चप्रकीर्तितः ॥ १२ ॥ सवालःस्वपितुर्विधांपठित्वाश्रेष्ठतामगात् ॥ विनष्टबालकेतस्मिन्देवीस्वर्णवतीतदा॥ १३॥ रुरोदॉचैस्तदादीनाहपुत्रकगतोऽसिभोः ॥ज्ञात्वाद्दादोतथाभूतोदशग्रामेतथाविधे॥१४॥ रौद्रकोलाहलोजातोरुदतांचनृणांमुने ॥ आह्लादःस्वकुलैःसार्द्धनिराहारोयतेंद्रियः॥ १५॥ शारदांशरणंप्राप्तत्रिरात्रतत्रचावसत् ॥ तः दातुष्टास्वयंदेवीवागुवाचाशारीरिणी ॥१६॥हेपुत्रस्वकुलैःसामाशुचस्त्वंसुतंप्रति ॥ इन्द्रपुत्रोजयन्तश्चस्वर्गलोकमुपागतः ॥ १७॥दिव्य विद्यांपठित्वासत्रिवर्षान्तेगमिष्यतेि ॥ यावत्वंभूतलेऽवात्सीस्तावत्सभूतलेवसेत् ॥ १८ ॥ तत्पश्चात्स्वर्गर्तिप्राप्यजयन्तोभिविष्यति।