पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१००|मुत्तमम् । िनरायुधात्रिपून्वान्वांश्चक्रुःशक्तिप्रपूजकाः॥१०॥एतिस्मन्नेतरेदेवकालदशसमागतः ॥ नभोमार्गेणतानवांस्तेभ्यूआ। गत्यसंदौ ॥ ११ ॥ िवन्दुर्लचैवकृष्णांशोदेवस्तत्रमनोरथम्॥ रूपणश्चकरालार्थचादस्तुपपहिकम् ॥ १२॥ हिरणविलसानिश्च।

  • "| तद्रातारिनागरम्। ििहनीतालनःशूरसमारुह्यरणोद्यताः॥ १३॥ रात्रौतकृपतेसेनांहत्वाद्धाचतत्पतिम् ॥ दोलांगेहाचनिष्का

निगडेरेकतःकृत्वापंचभूपाहिचकान्॥ कारागारेमहाघोरेतत्रतान्संन्यवासयन् ॥ ११६॥ नेत्रसिंहोवरोधातासुन्दरारण्यभूमिपः॥ हेतुंज्ञा त्वायोशीमायावीलक्षसैन्यकः ॥ १७ ॥ तत्रागत्यहरानन्दोनाम्रातानयुधद्वली ॥ नेत्रसिंहस्यसैन्यंचतुर्लक्षंतदागमत् ॥ १८ ॥ |तःसहरानन्दोरुद्रमायाविशारदः ॥ १२० ॥ बलाधिक्ययुताञ्ज्ञात्वाशिवध्यानपरोऽभवत् ॥ रचित्वाशावरीमायांनानारूपविधारिणीम्। |२१| पुषाणभूतान्सकलान्कृत्वाभूपान्समायो। ससुतंभ्रातरंज्येष्नृपंपूर्णवलंतथा॥१२॥ मोचयित्वायर्योगेहंकृतकृत्योमहावली। आहानिगडैर्बद्धामाययाजडतांगतम् ॥ १२३॥नेत्रसिंहःसवलवान्यौस्वंदुर्गमुद्यतः ॥ तंप्रशंस्यानुजंवीरोविप्रेभ्यश्चद्दौधनम्॥१२४॥ तदास्वर्णवतीदीनावछंज्ञावापििनजम् ॥ कृष्णांशाद्यान्मोहितांश्चशंभुमायाजहत्वगान्॥ १२५॥ रुरोद चैस्तददेवींध्यायतीकामरूपि /णीम् ॥ तदातुष्टाजगद्रात्रीमृच्छितांस्तानोधयत् ॥१२६॥ तेसर्वेचेतनांप्राप्ताःप्राहुःस्वर्णवर्तीसुदा ॥ कास्थितोवंधुराहादोदेवित्वंकारणं संस्थितः॥१२८॥इत्युक्त्वासाशुकीभूत्वाकृष्णां शेनसमन्विता ॥ यत्रास्तेतत्पतिर्वद्धस्तत्रसाकामिनीययौ ॥१२९॥ कृष्णांशोऽपिहयारूढोनोमार्गेणचाप्तवान् । आभीरींमूर्तिमासाद्य स्वामिनंप्रतिसाययौ ॥ १३० ॥ आश्वास्यतंयथायोग्यंकृष्णांशंग्रत्यवर्णयत् । कृष्णांशस्तत्रबलवान्हत्वादुर्गनिवासिनः ॥ १३ ॥ रक्षकाश्छतसाहस्रान्हत्वाभ्रातरमाययौ ॥ पौर्णमांमधुयुक्तांचज्ञात्वासवेत्वरान्विताः ॥ १३२ ॥ अयोध्यांशीघ्रमागम्यस्नात्वाचसरयून यदि