पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रुद्धेतुनगरेतस्मिन्नेत्रसिंहोभयातुरः॥ स्वात्मानमर्पयामासवह्नौशकायधीम ते ॥ ८७ ॥ तदाप्रसन्नेोभगवानुवाचनृपतिंप्रतेि ॥ रामांशोः यंचकृष्णांशोभुविजातौकलैकया ॥ ८८ ॥ तस्मैयोग्यायसाकन्यारामांज्ञायशस्विने ॥ योगिनीयंस्वर्णवतीरेवत्यंशावतारिणी ॥ ८९ ॥ इत्युक्त्वाचस्वयंदेवोढकामृतसुमाप्रियम् ॥ टत्वावह्नौसमाक्षिप्यदुर्गायैसंन्यवेदयतू ॥ ९० ॥ गतेतस्मिन्सुरपतौसराजाब्राह्मणैः सह ॥ महीपतिंप्रतियांमेलनार्थसमुद्यतः ॥ ९१ ॥ तथागतंनृपंदृङ्गाकृष्णांशश्चमहीपतिः ॥ आह्वादमातुलःप्राहमान्यःसर्वबलैः। सदा ॥९२॥ राजन्नयंसवलवानाहादःानुजैःसह ॥ मत्पंक्तौनस्थितोवीरकुलेहीनत्वमागतः ॥ ९३ ॥ आर्याभीरीस्मृतातेषांकिंत्वया विदितंनहि ॥ यदिदेयात्वयाकन्यातर्हित्वंहीनतांत्रज ॥९४॥ अतस्त्वंवचनंचेदंकुलयोग्यंश्रृणुष्वभोः ॥ चतुर्थान्चालकात्रीचांस्तालने नसमन्वितान् ॥९५॥ वंचयित्वाविवाहार्थेशिरांस्येषांसमाहर ॥ मंडपान्तेमखंकृत्वाचामुंडायैसमर्पय ॥ ९६ ॥ त्वत्कन्ययासमाहूतावी रावैरेवतीहिसा ॥ पश्चात्कन्यांस्वयंहत्वाकुलकल्याणमावह ॥९७॥ नोचेद्भवान्क्षयंयास्येत्सकुलोजम्बुकोयथा ॥ इतेिश्रुत्वासशल्यां शासुयोधनमुखेरितम् ॥ ९८। तथेत्युक्त्वासवंकृत्वामंडपान्तविधानतः॥निरस्रान्पंचयुष्मांश्चपूजयित्ातानिशि ॥९९॥ रामांशा यस्वकन्यांचदास्यामिकुलरीतिवान् ॥ इत्युक्त्वासयौसाईयत्राहादःसबांधवः॥ १०० ॥ तमाहदंडवत्पादौनत्वाद्दादंसवैनृपः ॥ भवं तोंशावताराश्वमयाज्ञाताःसुरोत्तमात् ॥ १०१॥ दुर्योत्सवेययोगेहंतद्वधायसमुद्यतः ॥ सहस्रमंडपेभूपान्संस्थाप्यस्वबलै-सह ॥ १०२॥ तालनाद्यांश्चषट्शूरान्मंडपांतेसमाह्वयत् ॥ विवाहप्रथमावर्तेयोगसिंहोऽसिमुत्तमम् ॥ १०३ । वरमाहृत्यशिरसिजगर्जवलवान्रुषा।। तमाहतालनेोधीमान्नयोग्यंभवताकृतम् ॥ १०४ ॥श्रुत्वाहनेत्रसिंहस्तंकुलरीतिरियंवालेन् ॥ निरायुधैःपरैसाईंशत्रिणांतुमुलोहिनः ॥ ॥ १०५ ॥ इतिश्रुत्वायोगसिंहंकृष्णांशास्तंसमारुधत् ॥ भोगसिंहंतथाकृत्यबलखानिगृहीतवान् ॥ १०६ । विजयंतृतीयावर्तसुखा |निन्र्यरुंधत ॥ चतुर्थावर्तकेशार्जुनृपंपूर्णवलंशठम् ॥ १०७ ॥ रूपणस्तंगृहीत्वाशयुयुधेतद्वलैसह ॥ पंचमेवहुराजानंतालनश्चसमारु धत् ॥ १०८॥ षष्ठावर्त्तनेत्रसिंहंतथाह्यादीगृहीतवान् ॥ संप्राप्तुमलेयुद्धेबहुशूराक्षयंगताः ॥ १०९॥ निरायुधापड्बलिनःसंक्षम्यत्रण