पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८८
नीतिशतके

ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्थ वाक्संयमो
झानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः ।
अक्रोधस्तपसः क्षमा प्रभवितुर्धर्मस्य निर्व्याजता
सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् ॥ ८१ ॥

 व्या.---शीलमेवाशेषभूषणमित्याह - ऐश्वर्यस्येति.-ऐश्वर्यस्य स्वाम्यस्य । सुजनता विभूषणं - न तु दौर्जन्यम्। शौर्यस्य विक्रान्त- त्वस्य वाक्संयमो वानियमो विभूषणं न स्वसंबद्धप्रलापित्वम्। ज्ञानस्य कर्तव्याकर्तव्यविवेकस्यात्मविषयकस्य वा। उपशमो विषयो- परतिः। विभूषणं न तु लोलुपत्रम्। श्रुतस्य शास्त्रस्य । विनयो विभूषणं - न तु गर्वोद्रिक्तता। वित्तस्य पात्रे व्ययः सत्पात्र प्रति- पत्तिः। विभूषणं - न तु विटनटादिषु। तपसश्चान्द्रायणादेरक्रोधः क्रोधराहित्यं * कचित्प्रसज्यप्रतिषेधेऽपि नञ् समास इश्यते विभू- पणं - न तु कोपशीलत्वम्। प्रभवितुः समर्थस्य। क्षमा सहिष्णुत्वम्। विभूषणं - न तूच्चंडता। धर्मस्य सत्पात्रदानस्य । नियाजता व्याज- राहित्यं । विभूषणं - न तु द्रव्यनाशदुःखं। तथा सर्वकारणं ऐश्व- यादिसमस्तनिदानमिदं पूर्वोपवर्णितमेव शीलं। सर्वेषामपि सर्व- पुंसां। परं सौजन्याद्यपेक्षयाऽप्युत्कृष्टं भूषणमलंकारः, अतस्सर्व- श्राऽपि शीलमेवाश्रयणीयमिति तात्पर्यम्.

इति नीतिशतके धैर्यपद्धति सम्पूर्णा ॥