पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७५
परोपकारपद्धतिः

गन्तुं पावकमुन्मनस्तदभवदृष्ट्वा तु मित्रापदं
युक्तं तेन जलेन शाम्यति सतां मैत्री पुनस्वीदृशी ।। ६७ ।।

 व्या.---पुनस्तदेव क्षीरनीरदृष्टान्तेन वर्णयति.---क्षीरे- णेति.-क्षीरेण कर्त्रा आत्मान मुपगतं प्राप्तं - यदुदकं जलं - तस्मै स्वात्ममिश्रितजलायेत्यर्थः। पुरा पूर्व। ते प्रसिद्धाः । अखिलास्समस्ताश्च । गुणा निजमाधुर्यधावळ्यादिगुणाः दत्ता हि वितीर्णाः खलु - स्वगुणप्रदानद्वारा मैत्री संपादितेत्यर्थः। अतः क्षीरोत्तापं - क्षीरस्य श्रपणार्थमग्नौ निक्षिप्तस्य दुग्धस्य - उत्तापं संतापमवेक्ष्य। तेन क्षीरमिश्रितेन। पयसा उदकेन । नि 'पयः । श्रीरं पयोऽम्बु चे" त्यमरः । स्वात्मा स्वशरीरं। कृशानौ बह्रौ हुत: मित्रसंतापासहनात्संशोषित इत्यर्थः। ततस्तत् क्षीरं कर्तृ मित्रस्य जलस्यापदं संशोषरूपां विपत्तिं । दृष्ट्वा । पावकं वह्निं। गन्तुमुन्मनः उद्युक्तमभवत् ’ उत्क उन्मना' इति निपातनात्साधुः - जलसंशो- पणे क्षीराणां वहिर्निर्गमनसंभवादिति भावः। तदनन्तरं तेन जलेन। युक्तं मिश्रितं सत्। शाम्यति प्रशान्तं भवति * 'शभा- मष्टाना' मिति दीघः । तथाहि । सतां मैत्री सौहार्दम। व्याख्याता मैत्री। ईदृशी पुनः परस्परव्यसनासहनशीला खलु । अत एतद्युक्त- मिति भावः.  अत्र स्वभावसिद्धस्य क्षीरनीरव्यवहारस्य परस्परसंतापदर्शन- हेतुकत्वेनोत्प्रेक्षणात्क्रियानिमित्तक्रियास्वरूपोत्प्रेक्षा। सा चोक्तार्था- न्तरन्यासनिर्व्यूंढेत्यनयोर्विजातीयसंकरः. वृत्तमुक्तम् .