पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७४
नीतिशतके

हितं घ्नन्ति। ते पुमांसः। के वा कथं भूता वा । न जानीमहे । उक्तत्रिविधपुरुषविलक्षणत्वात्तान् ज्ञातुं न शक्नुम इत्यर्थः । अत एव परमनीचा इत्यर्थः । उक्तपक्षेषु यः श्रेयान् तत्पक्षाश्रयणं कर्तव्य- मायुष्मतेति भावः. शार्दूलविक्रीडितम् -

पापान्निवारयति योजयते हिताय
गुह्यं निगूहति गुणान प्रकटीकरोति ।
आपद्गतं च न जहाति ददाति काले
सन्मित्रलक्ष्ण मिदं प्रवदन्ति सन्तः ॥ ६६ ॥

 व्या----अथ सन्मित्रलक्षणमाह - पापात्पापाचरणान्निवार- यति निवर्तयति - धर्मोपदेशेन दुष्कर्मप्रवृत्तः विरमयतीत्यर्थः.

  • 'जगुप्साविरामे’त्यादिना पञ्चमी। हिताय योजयते सत्कर्माचर-

णाय प्रवर्तयतीत्यर्थः - यद्वा श्रेयस्संग्रहार्थं प्रोत्साहयतीत्यर्थः । गुह्यं गोप्यं । निगृहत्याच्छादयति - न कुत्रापि प्रकटयतीत्यर्थः । गुणान सौशील्यादिसद्गुणान् । प्रकटीकरोति प्रख्यापयति - न तु निगूहती- त्यर्थः। आपद्गतमतिसंकटस्थमपि न जहाति न त्यजति - 'तन्मित्र- मापदि सुखे च समक्रियं य’दित्युक्तत्वादिति भावः । काले व्यस- नादिसमये। ददाति वाञ्छितं दिशति । तदिदं पापनिवारणादिकं सर्वं - सन्तस्सत्पुरुषास्सन्मित्रस्याकैतवसुहृदः । लक्षणं स्वरूपं प्रव- दन्ति.. बसन्ततिलकावृत्तम् .

क्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽखिलाः
क्षीरोत्तापप्रवेक्ष्य तेन पयसा स्वात्मा कृशानौ हुतः ।