पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५९
सुजनपद्धतिः

तृणेन विहितवृत्तीनां भृगाणां लुब्धका निष्कारणवैरिण . इत्यादि यथाक्रममन्वयात्क्रमापरनामा यथासंख्यालंकारः - तदुक्तं विद्यानाथेन ॥ "उद्दिष्टानां पदार्थानां पूर्व पश्चाद्यथाक्रमम् । अनूद्देशो भवेधव तद्यथासंख्यमुच्यते ॥” इति आर्यावृत्तम् ।।

इति नीतिशतके दुर्जनपद्धति सम्पूर्णा ।


॥ सुजनपद्धतिः॥

वाञ्छा सज्जनसङ्गतौ परगुणे प्रीतिगुरौ नम्रता
विद्यायां व्यसनं स्वयोपिति रतिर्लोकापवादाद्भयम् ।
भक्तिश्शुलिनि शक्तिरात्मदमने संसर्गमुक्तिः खलै-
रेते येषु वसन्ति निर्मलगुणास्तभ्यो नमः कुर्महे ॥ ५२ ॥

 व्या.-अथैतद्वैलक्षण्येन सुजनपद्धति निरूपयति - तत्वादा- वादरातिशयात्तान्नमस्करोति - वाञ्छेति-सज्जनसंगतौ साधुसमा- गमे। वाञ्छा अभिलाषः - न तु जिहासा - तस्य मोक्षसाधकत्वा- दिति भावः - तदुक्तं ज्ञानवासिष्ठे- - "मोक्षद्वारे द्वारपालाश्चत्वारः परिकीर्तिताः । शमो विचारस्संतोषश्चतुर्थस्साधुसंगमः ॥” इति - तथा चोक्तं श्रीमद्भागवते - ' महत्सेवां द्वारमाहुर्विमुक्त'रिति- खेनाप्युक्तम्-