पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५७
दुर्जनपद्धतिः

उद्भासिताखिलखलस्य विशृङ्खलस्य
प्रोद्गाढविस्मृतनिजाधमकर्मवृत्तेः ।
दैवादवाप्तविभवस्य गुणद्विषोऽस्य
नीचस्य गोचरगतैः सुखमास्यते कैः ? ॥ ४१ ॥

 व्या.--किं बहुनाऽस्य पुरस्तान्न केनचित् स्थातुमपि शक्यत - इत्याह - उद्धासितेति.-उद्भासिता ! प्रकाशिता: - आखिलाः खलाः येन तस्य अधिकारप्रदानेन पुरस्कृताशेषदुर्जनस्ये- त्यर्थः - तस्य सुजनविद्वेषित्वादिति भावः। तथा। विश्वङ्खलस्य विधिनिषेधातीततया स्वच्छन्दगतेरित्यर्थः। तथा। प्रोद्गाढमतितरां - विस्मृता स्मरणाविषयीकृता-निजा स्वकीया - अधमकर्मवृत्तिः प्राक्त- ननीचकृत्यव्यापारी - येनतस्य 'प्रागेव विस्मृते'ति पाठे प्राक् प्रथमम् आचरणसमय एवेत्यर्थः। एतेन लज्जाहैन्यमुक्तं । तथा। दैवाददृष्ट- वशादिदानीमवाप्तः प्राप्तो - विभवः ऐश्वर्य संपत्तिर्यस्य गुणद्विष- स्सुगुणनिन्दकस्यास्य पूवोक्तस्य नाचस्य राक्षः । गोचरगतैः विषय- वासिभिः। कैर्जनैम्सुखमक्लेशेन। आस्यते स्थीयते। न कैरपीत्यर्थः - अतोननाघाश्रयः कर्तव्य इति भावः * 'आस उपवेशने' । भावेलट् ॥  अत्रोद्भासितेत्यादिपदार्थस्य विशेषणगत्या सुखस्थित्यभावप- दार्थहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गमलंकारः ।। वसन्ततिलकावृत्तम् ॥

आरम्भगुर्वी क्षयिणी क्रमेण लध्वी पुरा वृद्धिमुपैति पश्चात् ।
दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्त्री खलसज्जनानाम् ॥