पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/३२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२१
अवधूतची


व्या.---.अथ वैराग्यप्रकारमाह-मातरिति.-~-मातर्जननि. । हे लक्ष्मि * • अम्बार्थ नद्योरह्रस्व ' इति ह्रस्वः - अत्र मातृग्रहण - मेतावन्तं कालं त्वया रक्षिता वयमिति भक्त्यतिशयसूचनार्थमित्य - वगन्तव्यम् । अपरमन्यं कंचिद्भाग्यवन्तं पुरुषं । मजस्व सेवस्व । मत्काङ्क्षिणी मद्विषयाभिलाषिणी। मास्मभूर्माभवत्यर्थः * स्मोत्त- रेलङ्चे' ति. चकारादाशीरर्थै लुङ् न माइन्योग' इत्यडाग - मप्रतिषेधः । नन्विदानीं कुतएतद्वैराग्यामित्यत आहुः - भोगेषु स्रक्च न्दनादिविषयानुभवेषु । स्पृहयाळवः स्पृहावन्तः पुमांस: * स्पृही' त्यादिना चुरादीदन्तायन्तादाळुच्प्रत्ययः । तव वशे त्वदायत्त- तायां- वर्तन्त इति शेषः-स्वदधीना भवन्तीत्यर्थः-नि. वश आयत्त - •तायां चे' त्यमरः । तर्हि यूयं क इत्याशङ्कायामाहुः - नि:स्पृहाणां भोगाभिलाषशून्यांनां । काऽसि कीदृग्विधाऽसि न काऽप्यसीत्यर्थः । वयं च नि:स्पृहा इत्ति भावः - अतोऽस्माविहायान्यत्र गति संब न्ध: । नन्वेवं चाद्युष्माकं कथं जीविकेत्याशङ्कायामाहुः - वयं संप्र- तीदानीं सद्यस्तत्काल एव * ' सद्यः परुत्परारी' त्यादिना निपात - नात्साधुः - स्यूता विरचिता कर्मणि क्त: च्छवोः शूडनुना • सिके चे'ति ऊठि यणादेशः - पलाशपत्रपुटिका किंशुकपर्णपुटि - कैव - पात्रं भिक्षाहरणोचितभाजनं - तम्मिन् । पवित्रीकृतैः पावनी - भूतैरित्यर्थः * अभूततद्भावे च्विः ॐ अस्य च्वा वि' तीकार: - भिक्षावस्तुभिः - अन्नकवळरोपितशाकादिभिक्षाद्रव्यैरेव - 'भिक्षा- सक्तुभि रि'ति पाठेऽपि - भिक्षासक्तुविशेषैरित्यर्थः । वृत्ति जीवि कां। समीहामहे अभिलषामहे - विरक्ता भवामः इत्यर्थः । अत: