पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/३११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०९
शिवार्चनम्


 व्या.---ननु वस्तुविचारप्रसक्तत्या तपसोऽत्यन्तावश्यकत्व मुक्तंं तत्किंविध मित्याशङ्कायां शिवार्चनव्यतिरेकेणान्यन्नकिंचिदप्य- । स्तीति नसि कृत्वेदानीं तावच्छिवार्चनं वर्णयति - तञ्चार्चनं र्वण - ति - तञ्चार्चनं द्विविधं बाह्यमाभ्यन्तरं चेति - तत्राधं बहूपकरण - साध्यं बहिर्मुखविषयत्वादमुख्यं चेत्यभिप्रेत्यादौ तदुपेक्ष्य मुख्य माभ्य- न्तरपूजनप्रकारमेवाभिनीयाह - आसंसारादिति.----अत्र तातेत्याश्चर्यं श्रवणाभिमुखीकरणार्थ मादरातिशयद्योतकं पृथग्जनं प्रति संबोधन - वचनम् - हे तात जनक - नि. - ' तातस्तु जनकः पिते' त्यम- र: - आ संसारात् अनादिसंसार मारभ्येत्यर्थः * पदद्वय मेतत् * विकल्पादसमासः । इदं प्रसिद्धं। त्रयाणां भुवनानां समाहारत्रि - भुवनं - भुवनत्रयमपि - तद्धितार्थे ' त्यादिना समाहारसमासे पात्राद्यदन्तत्वान्न स्त्रीत्वं। चिन्वतां मार्गमाणानां - कर्मवशात्तत्र प्रवे- शलाभादिति भावः - अथवा - चिन्वतां परामृशताम् । अस्माकं । नयनपदवीं लोचनमार्गं वा। श्रोत्रमार्गं श्रवणपथं वा। तादृक्तथा - विधः पुमान्। न गतो न प्राप्त एव - तादक्पुमान् - न श्रुतो न दृष्ट- श्चेत्यर्थः । कोऽसावित्यतआह - योऽयं पुमान् प्रतीयमानतया भोग- साधनानि स्रकचन्दनवनितादीनि विषया स्त एवं करिण्यः इभ्य:- तासु गाढोऽतिदृढो गूढः अप्रकाशश्च योऽभिमानः अत्यन्ता- सक्तित्वाग्रहः तेन क्षीबस्य मत्तस्य नि. “मतेशौण्डोत्कटक्षीबा' इत्यमरः * ' क्षीवृमद' इत्यस्य धातो रनुपसर्गात् ' फुल्लक्षीव - कृशोल्लाघा' इति निष्टान्तो निपातः। अन्त:करणमेव करी तस्य चित्तमत्तेभस्य । संयमे सम्यनियमने । आनायस्य रज्जुनिर्मितजाल