पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८६
वैराम्धशतके


पातवत्तथाविधक्षुद्रयाच्ञायाः परमनैच्यावहत्वात्तद्याचितारस्ततोऽपि नीचास्ते नराधमाः पौनःपुन्येन निन्धा इत्यर्थः - नि. 'धिङ्निर्भ- र्त्सननिन्दयोरि' त्यमरः ॥

उभसर्वतसोः कार्याधिगुपर्यादिषु त्रिषु।
द्वितीयाऽऽम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते ॥

इति वचनात्पुरुषाधमानिति द्वितीया वीप्सायां द्विर्भावः । स्वदग्ध- कुक्षिकुण्डपूरणकप्रयोजनायाः पुरुषाधमत्वजनन्याः क्षुद्रयाच्ञायाः धिकारं विधाय स्वतस्सिद्धानन्दनिर्व्याकुलस्य पुरुषोत्तमत्वजनकस्य - यतिभावस्यैव जीवातोर्मार्गणं विधेयमिति तात्पर्यम् ।।

स जातः कोऽप्यासीन्मदनरिपुणा मूर्ध्नि धवळं
कपालं यस्योच्चैर्विनिहितमलङ्कारविधये ।
नृभिः प्राणत्राणप्रवणमतिमिः कैश्चिदधुना
नमद्भिः कः पुंसामय तुलदर्पज्वरभरः ।। ३०

 व्या.---किं बहुना स एव सफलजन्मेति निगमयति - स इति स पुमान् । कोऽपि कश्चिदेव। जातः सफलजन्माऽसति-न सर्व इत्यर्थः । कोऽसावित्यत आह - यस्य पुंसः धवळं शुभ्रं । कपालं शिरोऽस्थि । मदनरिपुणा शंभुना। उच्चैरुन्नते - सर्वोपरिवर्तमान इत्यर्थः । मूर्ध्नि निजमस्तके। अलंकारविधये भूषणविधानाय । विनि हितं निक्षिप्तं। स एक एवेति संबन्धः - सकलसुरासुरमौलिखचि- तमणिप्रभादीपित्तपादारविन्दस्य कैलासमेरुगिरीश्वरस्य भगवतशम्भोः कपालशेखरस्वादिति भावः। किं त्वधुनेदानीं । प्राणत्राणे तुरःप्रा - •णसंरक्षणे - प्रवणा सक्ता - मतिर्येषां तैस्तथोक्तैः । अत एत्र न द्भि