पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८३
यतिनृपतिसंवादवर्णनम्


विनोदो भवतीति भावः * ' तेन वित्तश्चुञ्चुप्चणपाविति चुञ्चु - प्रत्ययः । तथा । स्तनमारैः कुचकुम्भभारै-रानमिता ईषनम्राङ्गयः । • योषितोऽपि । न न भवामः - येन ससंरभ्भसंभोगौत्सुक्यं भवे - दिति भावः । अतो नृपं राजान मीक्षितुं द्रष्टुम् । अत्र नटादिषु । वयं के न केचित्यर्थः । एतेषामन्यतरत्वे योग्यता स्यादिति भावः; एतेन असमानामेवावकाशप्रदो न तु सभ्यानामिति नृपस्य निन्दा- गम्यते ; ' नृप वीक्षितु मिति पाठः - तदा - हेनृपेत्यामन्त्रणं .. त्वामिति शेषः - अन्यदुक्तार्थम् ।। वैताणीयाख्यमर्धसमवृत्तं- 'षड्विषमेऽष्टौसमे कला ष्षट्च समे स्यु निरन्तराः । न समाऽत्र पराश्रिता कला वैतालीयेऽन्ते रलौ गुरुः' । इति लक्षणात् ॥

विपुलह्रदयैराशै रतज्जगज्जनितं पुरा
विधतमपरैर्दत्तं चान्यै र्विजित्य तृर्णं यथा।
इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते
कतिपयपुरस्वाम्ये पुंसां क ए.. मदज्वरः
।।

 व्या..-निन्दामेव चतुर्भिः प्रपञ्चयति - विपुलेति..--पुरा- (पूर्वकाले । विपुलहदयैर्महामानसैरुदारबुद्धिमिरित्यर्थः। ईशैर्ह - रिश्चन्द्रादिसार्वभौमै । एतत्परिदृश्यमानं । जगद्भूमण्डलं । जनित • मुत्पादितं • समग्रधर्माचरणेनसंस्थापितमित्यर्थः। तथाऽपरै र्ययाति- प्रभृतिभिरीश्वरै विधृतं विशेषेण धृतं सम्यकपरिपालित मित्यर्थः । तथाऽन्यैर्बलिप्रभृतिभिः विजित्य शत्रुजयेन खवशं कृत्वा । तृणं