पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
यतिनृपतिसंवादवर्णनम्
२८१


पानं मद्यपान - तेन भ्रान्तान्यमार्गवर्तीनि - सर्वाणीन्द्रियाणि येषां - । तेषां - धनमधुपानस्य चितविकाराविवेकादिकारित्वेन यथाकथंचि द्विवेकलेशसंभवे तन्निवृत्त्यर्थं धनविशेषणम् । अतस्तस्य दुर्जनानां दुर्गार्गशालिना मविनयं दुर्विनयमनादर मिति यावत् । अनु- गन्तुमङ्गीकर्तु नोत्सहे न मृष्यामि। सति गत्यन्तरे किमर्थं सोढ- व्यमिति भावः॥

अश्नीमहि वयं मिक्षामाशावासो वसीमहि ।
शयीमहि महीपृष्ठे कुर्वीमहि किमीश्वरैः

 .--.एनमेवार्थं भङ्ग्यन्तरेगाह - अश्नीमहीति.--वयं भिक्षान्नमश्नीमहि भोक्ष्यामहे * ' अश भोजन' इति धातोर्लिङ् - आत्मनेपदोत्तमपुरुषबहुवचनम् - एवमुत्तरत्रापि द्रष्टव्यं । तथा आशादिशएव वासो । वसीमहि आच्छादयिष्यामः-दिगम्बरा भवि- ष्याम इत्यर्थः । महीपृष्ठे भूतले शयीमहि स्वस्यामः। अतः । ईश्वरैः राजभिः । किं कुर्वीमहि किं करिष्यामः • न किमपीत्यर्थः । शरीर. यात्राया अन्यथैव संभाव्यमानात्वादिति भावः । इत्थं स्थितित्वमेव ब्रह्मनिष्ठयतिलक्षणं - तदुक्तं महाभारते उद्योगपर्वणि धृतराष्ट्रं प्रति सनत्सुजातेन .

 येन केनचिदाच्छन्नो येन केनचिदाशितः ।.  यत्र कचन शायी स्यात्तं देवा ब्राह्मणं विदुः ।' इति - उक्त च श्रीमद्भागवते -  'चीराणि किं पथि न सन्ति दिशन्ति भिक्षा  नोवाङ्घिपाः १ परभृत सरितोऽयशुष्यन् ?