पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६८
वैराग्यशतके


कान्ताकोमलपल्लयाधररसः पीतो न चन्द्रोदये
तारुण्यं गतमेव निष्फलमहो शून्यालये दीपवत्
॥ ४६

 व्या.-नेति.-~-दम्यते भज्यते अनयेति दमनी भञ्जनी - प्रतिवादिबृन्दानां प्रतिभटवादीश्वरनिवहानां - दमनी - अथवा - प्रतिवादिना बृन्दानि दमयतीति तथोक्ता - संप्रदायशुद्धदेशिकाचा - र्यशिक्षानिबन्धननिष्कृष्टवक्तृप्रयुक्त वीर्यातिशयवर्धमानप्रतिवादिपा . ण्डित्यगर्वनिर्वापणसमर्थेत्यर्थः * ' कृत्यल्युटो बहुळमि' त्युभय - त्रापि कर्मकर्तरि ल्युट - टित्त्वात् ङीप् । तथा। विनीतानां साधूना मुचिता सहृदयहृदयाह्रादिनीत्यर्थः-यद्वा-विनीतानां विनयविधेयत्वा- दिगुणोपेतानां-शिक्षितानामिति यावत् - उचिता - अभ्यासार्हा-नि, ' अभ्यासेऽप्युचितं न्याय्य मि' त्यमरः । विद्या वेदशास्त्रपुराणादि- रूपा ): नाभ्यस्ता नाभ्यासविषयीकृता - सम्यक् न परिशीलितेति यावत् - अधीताऽपि विद्या' सम्यक्परिशीलनाभावे फलवदर्थावबो धकापर्यवसायित्वादनधीतप्रायैव भवतीति भयात्-'आवृत्तिरसकृदुप- देशादिति न्यायेन तत्परिशीलनस्य कल्पोक्तेश्च सर्वथा परिशीलनस्यैव प्रथमतः अनधीतैव चेन्न-तत्र प्रत्युत्तरावकाशः - एवं व्यवस्थायां सत्यां : विद्यानामनरस्य रूपमधिक मि' त्यादिवचनेन कीर्तिप्रति . ठाविज्ञानादिफलसाधनतया अध्ययन पूर्वक मभ्यसनीयेति बोधिता। विद्या नाधीता नाभ्यस्ता च - तत स्तत्साध्यफलजातमपि न संगृ.. हीतमिति भावः । तथा करिकुम्भाः पीठानीव तेषां दळतैर्विदारकैः। अथवाकरिकुम्भपीठानि दळयन्तीति तथोक्तानि - तैः * शत्रसे - नासंरम्भ विजम्ममाण करिकुम्भस्थलपाटननिराघाटपाटवैरित्यर्थः *