पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५९
भोगास्थैर्यवर्णनम्

भोगास्थैर्यवर्णनम् २५९ इत्युक्तलक्षणदेशिकाचार्योपदेशवचनश्रद्धाभक्ति युक्तस्य श्रेयोलाभाव - श्यंभ'वात् ।

य्स्य देवे परा भक्तियथा देवे तथा गुरौ ।
तस्यैते कथिता ह्या प्रकाशन्ते महात्मनः ।।
मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ ।
यादशी भावना यत्र सिद्धिर्भवति तादशी
'।

इत्यादि श्रतिस्मृतिसहस्त्रेभ्योऽयमों निश्चीयत इत्यलमति प्रसङ्गेन। शार्दूलविक्रीडितम् ॥

ब्ब्ह्मेन्द्रादिमरुद्गगां स्तुणकणान्यत्र स्थितो मन्यते
यत्स्वादाद्विरसा भवन्ति विभवस्त्रैलोक्याज्यादयः ।
भोगः कोऽपि स एक एव् परमो नित्योदितो जम्भते
भोस्साधो क्षणभङ्गरे तदितरे भोगे रति मा कृथाः
।। ४०

 व्या.--ननु यदि ते सर्वथा भोग एव स्पृहा तयस्मदुपदिष्ट एवाभिरतिं कुरु नान्यत्रेत्युपसंहरति - ब्रह्मेति.-यत्र यस्मिन् निरतिशयैकनित्यभोगसाम्राज्ये । स्थितो वर्तमानस्सन् पुमानिति शेषः । ब्रह्मेन्द्रावादी येषां ते तथोक्ता ये मरुद्गणास्सुरसंघाः - तान- पि-किमुतान्यानिति भावः - नि. 'मरुतौ पवनामरा विति. जयन्ती। तृणकणान् तृणलेशान् - अत्यन्तनिस्सारान् परमनीचा - निति यावत् । मन्यते अवबुध्यते - पारमेट पवाराज्ययोरप्येतादृश- भोगसाम्राज्यसहस्रांशसादृश्यस्याप्यनहत्वादिति भावः * ' मन्य कर्म- ण्यनादरे विभाषाप्राणिवि'ति विकल्पादितीया। तथा। यस्य विशि- टमोगसाम्राज्यस्य - स्वादात रुच्यनुभवात् । यो लोकाः त्रैलोक्यं *