पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४२
वैराग्यशतके

 व्या..-अथ खलानां मुखानि दृश्यन्त इत्यनेन सूचि- तनिन्दनां प्रकटयितुं चिरकालदुरीशसेवास्विन्नस्य कस्यचिन्निर्वेद वचनमभिनीयाह - पुण्यैरिति.----अधुनेदानीं । पुण्यैः पवित्रैः। मूलैः : कन्दमूलैः। फलैः कदळीरसालपनसादिफलैश्च अपवि- त्ररक्तमूलक कलिङ्ग फलादि भक्षणनिषेधस्मरणात्पुण्यै रित्युक्तं। तथा अनिर्वाच्यतया। 'प्रियप्रणयिनी मि' ति पाठे - हा प्रियसखे इत्यर्थः। प्रणयिनीं परमसुखावहतया प्रियतमां- विशिष्टकन्दमू- लाद्यशनस्यानशनप्रायत्वात्तस्यापि 'तपो नानशनात्पर मि' ति तपः पर्यवसानत्वात्तस्य च तपसा कल्मषं हन्ती' ति सकलकर्मनिवर्त - नद्वारा परमसुखावहत्वादिति भावः । वृत्तिं जीविकां - नि. 'वृत्ति- र्वर्तन जीवन' इत्यमरः । कुरुष्व विधेहि । तथा । अकृपणैरम्लानैः नवपल्लवै र्भुवि शय्यां च कुरुष्व । अतः । उत्तिष्ठ उत्थितो भव - विलम्बं माकुर्वित्यर्थः। वनं प्रति - यावो गच्छावः - यास्याव इत्यर्थः - किमनेन नीचसेवनेनेति शेषः के वर्तमानसामीप्ये वर्तमान प्रत्ययः । 'यामो वनमिति न साधीयान्पाठः । गमने अभ्युच्छ्रय फल माह-यत्र वने क्षुद्राणां दीनानां। कुतः अविवेकनाज्ञानेन-मूढानि कर्त- व्याकर्तव्यविचारशून्यानि - मनांसि येषां तेषां। तथा । सदा सर्वदा - वित्तमेव व्याधिस्सन्निपातादिरोगस्तेन यो विकारः विप - रीतभावस्तेन विह्वला विकला - अविस्पष्टा इति यावत् । तथाभूता- गिरो येषां तेषामीश्वराणां राज्ञां। नामाऽपि नामधेयमपि । न श्रूयते नाकर्ण्यते - किमुत . दर्शनसेवनादिकथेति भावः। तस्मादैहिकामुष्मिकफललेशसंबन्धशून्यं नीचसेवनं परित्यज्य सकल