पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२२
वैराम्यशतके

आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला
रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी ।
मोहावर्तसुदुस्तरातिगहना प्रोत्तुङ्गचिन्तातटी
तस्याः पारगता विशुद्धमनसो नन्दन्ति योगीश्वराः॥ १०

 व्या.-नन्वेतादृशतृष्णामुल्लङ्घय स्वात्मसुखानुभवतत्पर। ये केचन महान्तस्सन्ति किमित्याशङ्कय सन्त्येवेति निगमयन् तस्याः पृथग्जनदुस्तरतरत्वद्योतनार्थं महानदीत्वं रूपयति - आशेति.-- मृष्टान्नपानभोजनविचित्राम्बरभूषणषोडशवार्षिककामिनीसंभोगादि - गोचरमानसव्यापारा मनोरथास्त एव जलानि यस्यास्सा तथोक्ता। अप्राप्येष्वप्यर्थेषु प्राप्त्यभिलाषविशेषाः तृष्णास्ताभिरेव तरङ्गैः कल्लोलै- राकुलासङ्कुला । अभिमतवस्तुषु स्नेहो रागः - उपलक्षणमेतद्देषादीनां तथा च रागद्वेषादय एव - ग्राहा नक्रादयस्त्वस्यां सन्तीति तथो. क्ता। तत्तत्पदार्थलाभालाभगोचराः वितर्काः - त एव विहगाः कारण्डवादिपक्षिणो - यस्यां सा तथोक्ता । ‘मनसोनिर्विकारत्वं धैर्यं सत्स्वपि हेतुस्वि' त्युक्तलक्षणं धैर्यं - तदेव द्रुमः - तं ध्वंस- यति उन्मूलयतीति तथोक्ता। अज्ञानं मोह एव • तद्वृत्तयो दम्भद- र्पादयो लक्ष्यन्ते • तथा च - मोहाः अज्ञानवृत्तय - एवावर्ता जल भ्रमास्तैस्सुदुस्तरा मुष्टु तरितुमशक्या। अतिगहना - एकत्र दुर्विभा- व्यस्वाभाव्यादन्यत्र दुरवगाहत्वाच्चेत्थमिति निर्णेतुमशक्येत्यर्थः । इष्टाधिगमजनितध्यानं चिन्ता - बहुविधत्वेऽपिः चिन्तानां तटद्वयरूपणोपयोगार्थं द्वित्वं वक्ष्यते - तथा प्रोत्तुङ्गे अत्युन्नते - चिन्ते एव तटे • यस्यास्सा तथोक्ता। आशा नाम नैकविधात्यायता-