पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१९
तृष्णादूषणम्

भोगा न भुक्ता वयमेव भुक्तास्तपो न तप्तं वयमेव तप्ताः ।
कालो न यातो वयमेव यातास्तृष्णा न जीवियोव जोर्णाः।।

 व्या.---अथ त्रिभिर्जरादूषणद्वारा तृष्णां निन्दति - भोग इति.---भुज्यन्त इति भोगाः स्त्रक्चन्दनादिविषया । न भुक्ता नानु- भूताः । किंतु वयमेव भुक्ताः तत्प्राप्त्यर्थ दुरन्तचिन्तया प्रस्ताः । तथा । तपः व्रतोपवासादिपुण्यं । न तप्तं नाचरितं । किंतु वयमेव तप्ताः आध्यात्मिकादितापत्रयेण संतापिताः । तथा । कालोन यात: न गतः - तस्याखण्डदण्डायमानत्वेन यानासंभवादिति भावः । कि तु वयमेव याताः जीवितावधिकाल मु ल्लङ्घयावसानं प्राप्ता इत्यर्थः । अथवा कालो न गातः सदाचारसज्जनसहवासादिना न गतः - तथा चेच्छेयो भवेदेवति भावः - किंतु वयमेव याताः देहगेहादियो- गक्षेमानुसंधानलम्पटत्वेन कालमतिक्रम्य गता इत्यर्थः । तथा ! तृष्णा न जीर्णा न शिथिला-तच्छैथिल्यहेतो रनुपस्थितत्वादिति भावः। किंतु वयमेव जीर्णाः तृष्णासहकृतजरया शिथिलाङ्गा जाता इत्यर्थः। अतः इतः परंवा । क्षिप्रं खट्वाङ्गधारि चिन्तनेनैव तृष्णोन्मूलनहेतु स्संपादनीय इति भावः ॥

 इन्द्रोपेन्द्रवज्रालक्षणश्रवणादुपजाति वृत्तम् - • अनन्तरोदी रित लक्ष्मभाजॅ पादौ मदीयावुपजातयस्ता ' इति लक्षणात्॥

वलिभिर्मुखमाक्रान्तं पलितेनांकितं शिरः।
गात्राणि शिविलायन्ते तृष्णैका तरुणायते ॥ ८

 व्या.-~-लिभिरिति....वलिभिर्जराविश्लथचर्म रेखाभिर्मुखं वक्त्र माक्रान्तं - बैरूप्यं प्रापितमित्यर्थः । पलितेन जरसा शौक्ल येन ।