पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१७
तृष्णादूषणम्

शिखरिणीवृत्तम् -- रसैरुद्रहिंछन्ना यमनसभलाग शिखरीणी 'ति लक्षणात् ॥

अमाषां प्राणानां तुलितबिसिनीपत्रपयसां
कृते किं नामाभिर्त्रिगळितविवेकैर्व्यवसितम्।
यदाढ्यानामग्रे द्रविणमदनिस्संज्ञमनसां
कृतं मानवीडॅनिजगुणकथापातकमपि ॥ ५

 व्या.--अथ तृष्णादुर्विलसितेनैव महदनुचितमप्याचरित - मित्याह - अभीपामिति -किंच तुलितानि समीकृतानि - बिसिनी पत्रपयांसि - येषां तेपां - नलिनीदळगतजललवतरळानां-क्षणभङ्गुराणा मित्यर्थः । अमीषामविश्वसनीयानां प्राणानां कृते - एतत्प्राणत्राणा र्थमित्यर्थः - नि. ' अर्थे कृ शब्दो द्वौ तादर्थेऽव्ययसंज्ञिता वि ति वचनात् । विगलितः भ्रप्टः - विवेकः कर्तव्याकर्तव्यविचारो-येषां तैरस्माभिः । किं दुष्कर्म । न व्यवसितं नोद्युक्तं - सर्वमपि व्यवसित मेवेत्यर्थः । कुतः - यद्यस्मात्कारणात् द्रविणमदेन धनमदेन। निस्सं ज्ञानि स्तम्भितानि - मनांसि येषां तेषां - विमर्शशून्यान्तःकरणाना माढ्यनां धनिकानाम् । नि. - 'इभ्य आम्चो धनी स्वामी'त्यमरः । अग्रे पुरस्तात्। * मानव्रीडैर्निर्लज्जॅ रस्माभि निजगुणकथा - पातकं स्वकीयविद्याविनयादिगुणप्रशंसारूपपापमपि । कृतं; तच्च निषिद्धम् - ' आत्मप्रशंसा मरगं परनिन्दा तथैवचे ति वचनादा - स्मगुणप्रशंसैवात्मोपघातः - तस्य च निरयप्रापकत्वेन पातकत्वं च ; निजगुणप्रख्यापनेन धनं संपाद्य तेन प्राणान्संतर्पयिष्याम इत्या शयेनेदृशानुचितमाचरितं - तथाऽपि न तल्लव्धमित्यपि शब्दार्थः ॥