पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१०
शृङ्गारशतके


केशानाकुलयन् दृशो मुकुलयन् वासो बलादाक्षिप-
न्नातन्यन्पुलकोद्गमं प्रकटयन्नङ्गेषु के शनैः ।
वारं वारमुदारसीत्कृतकृतो दन्तच्छदान् पीडय-
न्प्रायः शैशिरएष संप्रति मरुन्कान्तासु कान्तायते ॥ १००

 व्या.केशानिति.----केशान् शिरोरुहान् । आकुलयन् व्याकुलीकुर्वन् एकत्र विश्लेषणादन्यत्र केळिसंरम्भाच्चेति भावः। दृशो मुकुलयन्निमीलयन् - एकत्र पुरुषस्पर्शवशादपरत्र सुखपारव - श्याच्चेति भावः । वासो जयनांशुकं । बलात्प्रसह्याक्षिपन् आकर्षन् - एकत्र वेगवशादपरत्र संभोगेच्छया चेति भावः। पुलकोद्गमं रोमाञ्च मातन्वन्नुत्पादयन् एकत्र शीतस्पर्शादन्यत्र शृङ्गारोद्वोधनाच्चेति भावः आवेगेनोद्वेगेन - यः कम्पो गात्रवेपथुस्तं। शनैः प्रकटयन्मन्दमभि- व्यञ्जयन् - इति विशेषणद्वयेन सात्त्विकोक्तिः । उदाराणि मनोज्ञानि सीत्कृतानि कुर्वन्तीति तथोक्तान् । छ।द्यन्ते एभिरिति छदाः * 'पुंसि संज्ञायां घः प्रायेणे'ति धप्रत्ययः। छादेर्धेऽव्द्युपसर्गस्थे' ति ह्रस्वः दन्तानां छदाः। तानधरोष्टान् । वारं वारं पुनः पुनः पीडयन्- एकत्रशैत्यातिशयेनान्यत्र दन्तक्षतेन च व्यथन्नित्यर्थः। एषोऽयं । शैशिरो मरुत् शिशिरमारुतः । संप्रतीदानि शिशिर्तौ। प्रायो भूम्रो । कान्तासु कामिनीषु विषये । कान्तायते -

कथाभिः कमनीयाभिः काम्यै र्भोगैश्च सर्वदा ।
उपचारैश्च रमयेद्यस्सकान्तइतीरितः ' ।