पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०६
शृङ्गारशतके


'त्रिषु च दधि निषेव्यं ग्रीष्मकाले वसन्ते
शरदि च परिवर्ज्यं वाञ्छता दीर्घमायुः ।
यदि खलु परिवाञ्छा सेव्यतां सर्वकालं
सहगुडमधुपात्रे शर्करामुद्गयूषैः । ॥

मञ्चिष्ठया रञ्जकद्रव्येण रक्तानि माञ्जिष्ठानि - वासांसि सुरक्तवस - नानि - बिभ्रतीति तथोक्ताः तेन रक्तं रागादि' त्यण्प्रत्ययः - यद्यपि -  'निर्वातं भवनं सुरक्तवसनं वह्नेः परं सेवनम् ॥ इति ॥ वसन्तसमययोग्यत्वेन सुरक्तवसनधारणमभिहितं - तथाऽपि मतान्तरे एव मुक्तमिति न विरोधः। काश्मीरद्रवेण कुङ्कुमपङ्केन - सान्द्रं यथा तथा - दिग्धानि रूषितानि - वपूंषि येषां ते तथोक्ताः । विचित्रै । र्बाह्याभ्यन्तरनिरूपणेन नानाविधैः रतैः - छिन्नाः श्रान्ताः । वृत्तौ वर्तुलो - उरू पीनौ च स्तनौ यासां तास्तथोक्ता याः कामिन्यस्ता एव जन-स्तेन कृताश्लेषाः विहितपरिरम्भाः - तदुक्तं -

कस्तूर्याऽगरुकुङ्कुमैरतिकृतं पानं तटाकस्थितं
शीतं नैव विदीर्यते प्रियतमैरालिङ्गनं कम्बळम् ॥ इति ।

तथा ताम्बूलीदळैनागवल्लीदळैः-पूगैः क्रमुकैश्च - पूरितानि मुखानि वक्रान्तराळानि - येषां ते तथोक्तास्ताम्बूलचर्वणरताः - तत्परा इत्यर्थः - नि.--' घोण्टातु पूगः क्रमुक' इत्यमरः । इत्यंभूता धन्या! सुकृतिनः । गृहाभ्यन्तरे मन्दिरान्तराळे सुखं यथा तथा। शेरते स्वपन्ति * शीडोरुङि 'ति रुडागमः । ताम्बूलस्य मानसोल्लासादि- बहुगुणहेतुत्वात्तचर्वणोक्तिः - तदुक्तं चारुचर्यायां -