पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०१
शृङ्गारशतके


 मध्यं नक्तमुदाहृतं शरदि च प्रत्यूषकालो हिमे'। इति भोजवचनादर्धरात्रकृतसुरतपरिश्रान्त इत्यर्थः । एतेनैतस्य - नायकस्य कामतन्त्रकुशलत्वं नायिकायाः शङ्खिनीत्वं च सूच्यते-तृती- ययामस्य तत्सुरतयोग्यकालत्वात् - तदुक्तं रतिरहस्ये -

'रमयति च तृतीये शङ्खिनी मार्द्रभावां
रमयति रमणीयां पद्मिनी तुर्ययामे' ॥ इति -
अन्यत्राऽप्युक्तम् ॥

· कुसुमितवनमध्ये कूचिमारस्तृतीये।
तिमिरनिबिडयामे शङ्खिनी संलभेत' ॥ इति ।

अत एवप्रोद्भूता प्रकर्षेणोत्पन्ना • अत एवासह्या स्वतः शमयितुमश - शक्या-तृष्णा पिपासा-यस्य स तथोक्तः । तथा। मधुना संभोगप्रा- कालीनमद्यपानेन - यो मदो मोहस्तेन निरतः परवशइत्यर्थः - 'मदिरादिकृतो मोहो हर्षव्यतिकरो मद' इति लक्षणात् । विविक्ते विजने - नि. विविक्तौ पूतविजनावि ' त्यमरः - अन्यथा विस्रम्भ- विहाराननुभवादिति भावः । हर्म्यपृष्ठे प्रासादोपरिप्रदेशे । कर्क • रीतः गलन्तिकाख्यसच्छिरकुण्डिकायाः * पञ्चम्यास्तसिः - नि. " कर्कर्याळुर्गळन्तिके ' त्यमरः । संभोगक्लान्तायास्सुरतायासपरिश्रा- न्तायाः - कान्तायारस्वप्रियतमाया:-शिथिलया निस्सहायया - भुजल- तया - आवर्जितं धाराकारेण दत्तमिति स्वादातिशयोक्तिः। शारदं शर कालसंबंन्धि सलिलं हंसोदकमित्यर्थः । ज्योत्स्नया चन्द्रिकया - अभिन्ना मिलिता - अतएवाच्छाधारा यस्मिन् कर्मणि तद्यथा तथा ।