पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६३
कामिनीगर्हणम्

विषावरोपणेनेज्जिवयितुं शक्यः । चतुरवनिताभोगिना निपुणत - रुणीसर्पेण • ग्रस्तं दष्टं समाक्रान्तं च पुरुषं तु - मन्त्रिणो मान्त्रिकाः • विषवैद्या स्त्यजन्ति विसृजन्ति हि - तन्नासजनितोन्मादस्य दुरव • रोपणत्वादिति भावः ।।  अत्रापि समस्तवस्तुवर्ति सावयवरुपकालंकारः । तेन चोप . मानात्प्रसिद्धसर्पादुपमेयस्य योषित्सर्पस्याधिक्यप्रतीतर्व्यतिरेको व्य- ज्यत इत्यलंकारेणालंकारध्वनिः— हरिणीवृत्तम् - लक्षणं तूक्तम् ॥

विस्तारितं मकरकेतनधीपरेण ।
स्त्रीसंक्ज्ञितं बडिश मत्र भवाम्बुराशौ ।
येनाचिरात्तदधराभिषलोलमर्त्य
मत्स्यान्विकृष्य विषचत्यनुरागवह्नौ ।।  ५२

व्या...पुनः प्रकारान्तरेण भीषयति - विस्तारितमिति - मकरकेतनो मदन - एव धीवरः कैवर्तस्तेन कर्त्रा - नि. 'कैवर्ते दाश- धीवरावि' त्यमरः । अत्रास्मिन् । भवाम्बुराशौ संसारसागरे ; स्त्रीसंज्ञाऽस्यसंजाता स्त्रीसंज्ञितं-योषिद्रूपमित्यर्थ:- तारकादित्वादितच । बडिशं मत्स्यवेधनं - मत्स्यगळग्राहकसामिषवक्रायोयन्त्रमित्यर्थः- नि.---' बडिशं मत्स्यवेधन मित्यमरः । विस्तारितं प्रवर्तितं । येन स्त्रीबडिशेन । तस्य स्त्रीवडिशस्याधरमेवामिषं मांसखण्डं - तत्र लोला सतृष्णा - ये मर्त्या मनुजास्तएव - मत्स्या मीना स्तानचिराद्विकृष्य आकृष्यानुराग एव वह्निस्तत्र विषचति विशेषेण पक्वान् करोति - अत्यन्तं संतापयतीत्यर्थः । मन्मथधीवर एवेति शेषः। सोऽप्येतद्दवा- रैव मनुजान्परिपीडयतीति भावः ॥ अत्रापि पूर्ववद्रूपकालंकारः ॥