पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३९
संभोगवर्णनम्

नुदधौच' इति निपातनात्साधुः । समुद्रस्य मुक्ताकरत्व मुक्तं रन - शास्त्रो‌--  करीक्षु जीमूत वराहशङ्ख मत्स्याहिशुक्णव वेणुजानि ।  मुक्ताफलानि प्रथितानि लोके तेषां तु शुक्त्युद्भव मेव भूरि।।' इति, तन्वीनां विलासिनीनां नेत्राण्येव - चकोराः चन्द्रिकापायिपक्षि - विशेषास्तेषां पार्वणविधौ पूर्णचन्द्रे-तद्व दुल्लासक इत्यर्थः क पर्वणि भवः पार्वण इति विग्रहः - नि. विधु विष्णौ चन्द्रमसि' इत्यमरः । सौभाग्यलक्ष्म्याः सौन्दर्यसम्पदो निधौ निधाने कदाचिदपि स्वाव- स्थानन्ददशायां सौन्दर्यलक्ष्मी: न क्षीयत इत्यर्थः । नवे यौवने नूतने वयसि । प्राप्ते सति कोऽपि धन्यः कश्चिदेव सुकृती । विक्रि - यां मन्मथ बिकारं । न कलयते न प्राप्नोति ; ईदृशस्तु विरल इति- भावः ॥  श्लोकद्वयेऽपि निरवयव रूपकालंकारः ॥ शार्दूल विक्रीडितम् ।।

संसारेऽस्मि न्नसारे कुनृपतिभवनद्वारसेवाकळङ्क
व्यासङ्ग व्यस्तधैर्यं कथ ममलधियो मानसं संनिदध्युः ।
यधेताः प्रोद्यदिन्दुधतिनिचयभृतोनस्थु रम्भोजनेत्राः
प्रेसत्काञ्ची कलापाःस्तनभरविनमन्मध्यभाज स्तरुण्यः ॥३१

 'व्या.---यदुक्तं यौवनस्यानर्थमूलत्वं तत् कामिनीपरित्यागे त्यन्त दुरापास्त मित्याशङ्कय तासामपरित्याज्यतां त्रिभि वर्णयति.- संसार इति.-अमलधियो निर्मलमतयो महान्तः । मानसं निजम् मनः । असारे निस्सारे । आस्मन् परिवर्तमाने संसारे कलत्रादि -