पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३५
संभोगवर्णनम्

तदपि च न कृतं नितम्बिनीनां
स्तनपतनावंधि जीवितं रतं वा ॥२७

व्या.---अथ सुरतविधि कथय न्निगमयति.-इद मिति.. इहास्मिलोके । पुंसा मिद मनुचितं अन्याय्यम् । अक्रमो निर्म . र्यादिश्च । कि मिद मित्याशङ्काया माह - जरासु वार्धकावस्थास्वपी - त्यर्थः । मान्मथा विकाराः सुरतव्यासङ्गाः कृता इति यत् । इद मिति संबन्धः। किं तु यौवनावधिक सुरत मेव न्याय्य मर्यादागोचरं चे त्यर्थः - तदुपरितन सुरतस्याभासत्वादिति भावः। तथा नितम्बिनी- नां स्त्रीणां च तदनुचितम् ; किं तदित्यत आह- स्तनपतनम् अवधिः मर्यादा यस्य तत्तथोक्तं । जीवितं जीवनं वा रतं वा सुरत - वा । न कृतमिति यत् । ब्राह्मणेति शेषः । तदिति संबन्धः । स्त्रीणां तावत् स्तनपत्तनावधिक मेव जीवनं कर्तव्यं । सुरतमपि तदव - धिक मेवा अन्यथा तारुण्यं पञ्चपञ्चाशदवधि परतो वृद्धता मेतिनारी' इति कामशास्त्रोक्त र्वृद्धानां संभोगानहत्वात् - ' सजे दन्त्यकुलो

द्भूत्तां वृद्धी कन्यकां त्यजेत् ' हति निषेधस्मरणातू - ' आलिङ्गनं

लम्बपयोधराणां स्त्रीणां च दुःखत्रय मेव भूमौ' इति लम्बस्तननि- तम्बिनी संभोगस्य दुःखरूपत्वा चेति भावः - यथाह माध:-

" अय मपि जरठाः प्रकामगुर्वी
रलघुविलम्बिपयोधरोपरुद्धाः ।
सतत मसुमता मगम्यरूपाः
परिणतिदिक्करिका स्तटी बिभर्ति "॥  इति ॥