पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
नीतिशतके

भीमं वनं भवति तस्य परं प्रधानं
सर्वो जनः सुजनतामुपयाति तस्य ।
कृत्स्नाच भूर्भवति सन्निधिरत्नपूर्णा
यस्यास्ति पूर्वसुकृतं विपुलं नरस्य ।। १०१ ।।

 व्या.-किं बहुना । सुकृतिनस्तावत्सर्वमप्यानुकूल्यमेव प्रया- न्तीति निगमयति.--भीममिति.-~~यस्य पुंसः। भीमं हिंस्रादि- प्राचुर्येण भयङ्करं । वनमरण्यानी कर्तृ। प्रधानं नियतं। पुरं भवति । तद्वदशेषभोगसाधनं भवतीत्यर्थः। तस्य सर्वोऽशेषोऽपि। जनः। स्वजनतां किंकरतामुपयाति । तस्य कृत्स्ना 'चतुस्समुद्रान्ता। भूः। सन्निधिभिस्समीचीनैः रत्नैर्महापद्मादिनिधानैनिक्षेपैर्वा . रत्नैः श्रेष्ठवस्तुभिश्च - पूर्णा भवति। समस्तफलानि प्रसूतइत्यर्थः। कस्ये- त्यत आह - यस्य। नरस्य । विपुलं बहुळं। पूर्वसुकृतं पुराकृत- सत्कर्मसंजातं पुण्यमस्ति वर्तते तस्येति संबन्धः। अतस्सत्कर्मा- चरणतत्परेणैव भवितव्यं श्रेयस्कामेनेति संदर्भाभिप्रायः॥

इति नीतिशतके कर्मपद्धतिः सम्पूर्णा !!