पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१००
नीतिशतके


  • शेषे कप्प्रत्ययः। मुक्ताजालमिव भ्रश्यत्सत्। सद्मादिकमिति

शेषः । झाडिति द्राग्दिशो प्रयाति यत्र यत्र सितं गहं तल तत्र विनश्यती' ति न्यायादिति भावः। दृश्यतां विलोक्यतामित्यर्थः. अन्वयव्यतिरे- काभ्यां वृद्धिहान्योरस्यैव कारणत्वं द्रष्यमिति भावः ।।

गुणवदगुणवद्वा कुर्वता कार्यमादी
परिणतिरवधायो यत्नतः पण्डितेन ।
अतिरभसकृतानां कर्मणामाविपत्ते
र्भवति हृदयदाही शल्यतुल्यो विपाकः ।। १६ ।।

 व्या.–अथैषामाचरणप्रकारमा - गुण पदिति.-गुणवद्- णयुक्त भगुणवतणरहितं वा। यत्कार्यानं तत्कुर्वताऽनुतिष्ठताs - नेन। पण्डितेन परिज्ञात्रा। परिणतिः परिपाकावस्था। यत्नतः . अतिप्रयत्नेन - सावधानेनेति यावत् । अवधाऽनुसंधेया। यत्नत - एव कर्मजातमारब्धव्यम् । समालोच्य परिण नियन्तमित्यर्थः । अन्यथा नर्थमाह - अतिरभसतानां सहसाऽपितानां । कर्मणां गुणवतां- देति शेषः आविपत्तेर्निष्पत्तिपर्यन्तं बिकल्पादाडोऽसमासः-वियू- वात्पद्यतेर्निष्पय॑थत्वमुपसंगवशाद्धातूना पनका थत्वादित्यवगन्तव्यम् । हृदयदाही मनस्संतापकारी। कुत इशल तुल्यः शल्यप्रायो । विपाकः परिपाकदशा । भवति । अतस्सावधानेनैव कर्मजातमार म्भणीयं । तथाभूतस्यैव चित्तसमाधायकत्यादितिभावः ।।

स्थाल्यां वैदूर्यमध्यां पचति तिलखां चान्दरिन्धनौधैः
सौवर्णाङ्गलाििलखति वसुधामकतूरस्य हेतोः ।