पृष्ठम्:भरतकोशः-२.pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ध्रुवागानं, नाट्योपजीव्यत्वाद्वयं प्रथमं बुद्धौ निवेश्यं तावत्सामान्ये । तत्र सदाचारपालनाय देवतावन्दनं ततःपर आशीर्वादनमभिमुखीकरणार्थम् । ततोऽपि शङ्कथमानविश्झन्यु पकरणीभूतस्योत्तेजनं, ततोऽपि पुराकल्पद्वारेण प्रयोक्तव्यानुः सन्धानं, ततोऽपि शृङ्गारवीरयोः सर्वत्र रञ्जकपरमपुमर्थता प्रकर्षादुपक्षेपः । तदपि नाट्यविनेयसुकुमारजने स्वच्छन्दताहारि सर्वरक्षकहास्यप्राधान्येन काव्यविषोद्भवनाभिषेयानुसन्धानं तस्यापि प्रयोजननिरूपणम् । एवं यथाशासं कुर्वत आविाक्य- परिग्रहो लैकिस्य वा कर्तव्यविषयमनुसन्धानम्। तथैव नाट्यारम्भ गीतकपिण्यादिप्ररोचनान्तं लेौकिकानुसार्येव । नात्र स्यचिदङ्गस्य सामथ्र्यलक्ष्यत्वादि चोदनीयम् । सुकुमारजन विषयत्वादस्य प्रयोगस्य । तस्मान्नालैकिकं किञ्चिदेतत् । केवलं नाट्यस्य रचनाप्राधान्याद्वैचित्र्येण योजनीयमद्रष्टसंपत्तये च इति मन्तव्यमेित्यलं बहुना अभिनवगुप्त मध्यमग्रामे रिवर्जितषाडवः । प म ग स नि ध बलभद्रः-देशीताल बलभद्रः पुतो गश्च लोद्रुतेऽनुदुतो लघुः। ऽ ऽ । २० ८० बलिभित्तिः-मेलरागः (विश्वम्भरीमेलजन्यः) (आ) स म ग म ध नि पनि स (अध) स नि ध प म ग रेि स बलहंसः-मेलागः (हरिकाम्भोजीमेलजन्यः ) (आ) स रि म प ध स अव) स नि ध प म रेि म ग स राग धैवतांशत्रहन्धासो भन्द्रमध्यमकम्पित । निषादतारसंयुक्तो बलहंसः प्रकीर्तितः । बला-मूर्छना सुबलाशब्दे द्रष्टब्यम् बलिबन्धाश्चितम्-उतिकरणम् यस्राञ्जलिं पृष्टदेशे विधायश्चितमाचरेत्। 29 कुम्भ लक्ष्मण मज्ञ मत्र ४१** सोमेश्वर अलिबन्धाञ्चितं नाम करणं तत्प्रचक्षते । अक्षाच त्यशोकाड्यः। रेि स नि ध म ग बलोदरः-मेलरागः (लताङ्गीमेलजन्य:) ( आ । ) स रि ग म प ध नि स (अव) स नि ध नि प ग म ग र स बसवशङ्करः-चिवतालः द्रुतत्रयं लौ लश्च ताले बसवशङ्करे । माला ४ अर्धकला विषमयतिः ।। पाश्र्वप्रसारिता नृते या जङ्घा सा बहिर्गता । पङ्कवाद्यभिनये कार्या बहिष्क्रान्ता विचक्षणैः। बहिष्क्रान्ता-बहिर्गता बहिर्गतं क्षितौ पाश्र्वे निर्गतं खण्डसूचके । बहिर्गतै-जङ्गाकर्म । खण्डसूचकै-स्थानम् अलङ्गनं तद्भ्यासो बहुत्वं द्विविधं मतम् । स्वरस्य स्पर्शनं यतलङ्कनं परिकीर्तितम् । साकल्येन स्वरस्पर्शस्वलङ्गनमिति स्मृतम् । यदेकंस्य स्वरस्यैव नैरन्तर्येण वाऽथवा व्यवधानेन भूयोऽपि भूयोऽयुधारणं िह तत्। अभ्यास इति शैसन्ति बहुत्वं द्विविधं ततः । बहुधारी-मेलरागः (रिकाम्भोजीमेलजन्य (आ) स ग म ध प ध नि स (अव) स नि ध म ग रेि म ग स बहुभङ्गिकम्-शारीरभेद तच्छारीरगुणा मिश्रा यत्र तद्भहुभङ्गिकम् । ताललग सुलजः