पृष्ठम्:भरतकोशः-२.pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मद्वापुणस्तु कथितो लघ्वोर्मध्ये द्रतं अवेत् बन्धः--(काव्ये) वाच्यधाचकसौभाग्यलावण्थपरिपोपकः व्यापारशाली वाक्यस्य विन्यासो वन्ध उच्यते । ततस्तु बन्धकरण गातव्या धातुयुग्मक । न्ध चन्धनीयम्-आभरणम् श्रेणीसूत्राङ्गदे मुक्तावन्धनीयानि सर्वदा। बन्श्वनृत्यम्-देशीनृत्तम् यत्र पात्रे उभे युक्ते नृत्येते करणैस्तदा यदा मिथेो भुजौ हस्तौ पादावपि तदा तयोः । रमणीयाकृतिर्यद्वा त्रीणि चत्वारि वा तथा । यद्वा सुन्दररूपाणि त्रीणि चत्वारि सप्त च । पात्राणि यत्र नृत्यन्ति तन्नृत्यं बन्धपूर्वकम्। बन्धनृत्ये विलासिन्या: प्राधान्यं तु विशेषतः । अन्धसारः--नृतं वन्धः पात्राणां पङ्क्तयो यत्र चतस्रश्चारुवेिभ्रमा ओराक्रमेण सारीवत्तिरधीनाश्चरन्ति चेत्। स बन्धो बन्धसाराख्यः कथितो वेमभूभुजा । बन्धुरम्–दर्शनम् तदेव बन्धुरं ख्यातं किञ्चिदुफुलतारकम् । तदिति मन्थरदर्शनम् -वक्षोभूपणम् नानारत्रविचेित्रं च मध्थनायकसंयुतम् । सरकैम्बितं रम्यं पदकं बन्धुरं विदुः।। म्बरस्वस्तिकहस्तः मध्यमानामेिकाङ्गg: श्रिष्टाश्चान्ये प्रसारिते। करद्वयेन बद्धश्चेद्वम्बरस्वस्तिकाभिध अलकस्थानचलित अलकार्थनिरूपणे हरिपालः सोमेश्वर ४१५ नित्सरो बम्लः शृो बाहुलेो न तु मध्यभाक् पादेः बभ्वळ एव बोम्टक मध्यभािित । मन्द्रतारयोः स्पर्शनं कुरुते । न तु मध्यस्थाय्यां चिरमवतिष्ठते ( अा) स ग म रि ग म ध नि ध स (अव) स नि ध म ग रेि स १० ऽ } ० | 5 ० बहिर्गीतम्-निर्गीतमित्यपि वदन्ति बहिर्गतविधौ सम्यगुप्तर्ति कारणं तया । चित्रदक्षिणवृत्ते तु सप्तरूपे प्रकीर्तिता । सोपोहने मनिर्गते देवस्तुत्यभिनन्दिते । नारदादेस्तु गन्धर्वेस्सभायां देवदानवा निर्गीतं श्रावितास्सम्यग्लयतालसमन्वितम् तच्छूत्वा तु शुभै गार्न देवर्तुल्यभिनन्दितम् अभवन् क्षुभितास्सर्वे मात्सर्यादैत्यराक्षसाः । सम्प्रधा च तेऽन्योन्यमित्यवोचन्नवस्थिताः ।। निर्गतं तु सवादिवमिदं गृहीमहे वयम्। सप्तरूपेण सन्तुष्टां देवाः कर्मानुकीर्तनात् वयं गृहीम निर्गतं तुष्यामोऽत्रैव सर्वदा। ते तत्र तुष्टा दैत्यास्तु साधयन्ति पुनः पुनः । रुष्टाश्चापि ततो देवाः प्रत्यभाषन्त नारदम् । एते तुष्यन्ति निर्गते दानवास्सह राक्षसैः ।। प्रणश्यतु प्रयोगोऽयं कथं वै मन्यते भवान् । देवानां वचनं श्रुत्वा नारदो वाक्यमब्रवीत्। धातुवाद्याश्रयकृतं निर्गतं मा प्रणश्यतु । किन्तूपोहनसंयुतं धातुवाद्यविभूषितम् भविष्यतीदं निर्गतं सप्तरूपविधानतः । निर्गतेनात्रबद्धाश्च दैत्यदानचराक्षसाः । न क्षोभं न विघातं च करिष्यन्तीह तोषिताः। एवं निर्गतमेतं तदैत्यानां स्पर्धया द्विजाः। देवानां बहुमानेन बहिर्गतमिति स्मृतम्। गौपप्पिः भरतः