पृष्ठम्:भरतकोशः-२.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बङ्गालः-रागः (वंशे वादनक्रमः) मध्यमं स्थायिनं कृत्वा तत्पूर्वस्वरमेत्य च । ततो ग्रहं सद्वितीयं कम्पयित्वा ततः परम् । तृतीयं सह तुर्येण लकृत्य तृतीयकम् । उक्त्वा तमव चाहत्य तत्पूर्व प्रच्य च स्वरम् ।। स्थायिन्यासेन बङ्गाले स्थानं प्रथमं भवेत्। द्वितीये च तृतीये च तुर्ये स्थानके तथा भवेत्स्वराणामारोहः प्राक् प्राग्वदवरोहणम् । लक्ष्यशैरस्य देशेषु द्वितीयो ग्रह ईरितः । (व्याख्या) लक्ष्यझैरिति । षङ्जादिषु मध्ययोर्मुद्रितस्वरो भवति । तदपेक्षया द्वितीयर्पभादिः स्थायी । स द्वितीयोऽन्तिमरन्ध्रद्वये मुक्ते सति इति सम्प्रदायः। भैरवादिष्वपि द्वितीयस्वर एव प्रद्दत्वेन गृहीतः। वेभः बङ्गाल)-(प्रथमः) ग्रामराग बङ्गालो (मुक्त) षड्जेश्च षड्जमध्यमयोदितः। समशेषस्वरः षड्जमहांशन्यासको भवेत्। (द्वितीयः) ग्रामराग मध्यमे कैशिकीजातेिसंभवस्तारपञ्चमः। सांशन्यासग्रहस्तुल्यस्वरो बङ्गाल उच्यते । --मेलरागः (हरिकाम्भोजीमेलजन्य:) (आ) स रेि ग म प स ( अव ) ध नि ध प म रि ग रेि स राग बङ्गालः कैशिकीजातः षड्जन्यासग्रहांशकः । सकम्पमन्द्रगान्धारो गेयः करुणहास्ययोः । पञ्चमकतारमन्द्रः समशेषरवश्च कैशिकीजनितः। षड्जांशन्यासयुतः संपूर्ण भवति बाङ्गालः ॥ कैशेिकीजातिसंभूतो मन्द्रपञ्चमतारकः। बहुत्वाल्पत्वरहितः पूर्ण बाङ्गाल इष्यते । रूपकालापकावस्य कैशिकस्येव सङ्गतौ अमीभिर्भदभापलैरशेषैरभ्युदीरितैः। मतः पञ्चमांशन्यासयुक्तो मन्द्रे वृषभराजितः। बङ्गालरागस्संपूर्णो निषादः परिपीडितः । षाडवादेव वङ्गालो ग्रहांशन्यासमध्यमः। प्रहर्षे च निवक्तव्यः प्रोक्तो हम्पीरभूभुजा । बङ्गालोंशग्रहन्यासमध्यमो रागजो मतः। बङ्गाले व तथा ज्ञेयो हस्तोऽयं च पताकिकः । षड्वांशान्यासग्रहमन्द्रत्यक्तश्च षड्जमध्याजः । समस्वरश्च सम्पूर्ण बङ्गालेो वृद्धरस्रको न्यासः । मन्द्रे च रहेितः पूर्णः षड्जन्यासांशसंयुतः समसप्तस्वरो नित्यं बङ्गालो नाम गीयते । बङ्गालगौडः—मेलागः (मलवगौडजः) गखयेण भनोज्ञोऽसौ बङ्गाले रिविवर्जितः। घूर्णे मत्रययुक्तो वा फलिनाथमतन्त्विदम् इन्द्रनीलभासमानकाकपक्षधारिणे। चन्द्रशेखराङ्कियुग्मपूजनं जनार्चितम् ङ्गालरागशेखरं हृदि स्मरामि सन्ततम् ॥ भस्मोज्ज्वलाङ्गस्तरुणार्कवणे जटाकलापं शिरसा दधानः बङ्गालरागः कथितस्तपस्वी । मनोज्ञवेषः कमनीयकेशः शरदिन्दुवक्तूः सदा विलासी नवगेहवासी बङ्गालनामा रविकल्पधामा । स्वरं दधानो धरणीरुहस्य चण्डः कुमारः कमनीयमूर्तिः बङ्गालरागः शुचिसामगान

मत