पृष्ठम्:भरतकोशः-२.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रातथा नादरामक्रियारागो वेलावलिः कुडारिका। गुणकरी जयश्रीश्च तथैव दाशिवलभ । तृतीयहरगेयः-राग हंसाख्यो दीपको रागः काम्भोदी कङ्कणस्तथा । सारङ्गो देवगान्धारी रागो देवकिरिः परा । ऐरावतोऽर्जुनो रागो रत्रावली ततः परम् । असावरी च हिन्दीलो मनोहरतः परम् । वैजयन्ती तथा रागाः सर्वाश्चैव वराठेिकाः । एते रागा: प्रगीयन्ते द्वितीयप्रहरोत्तरम् । घण्टारवस्तथा ठकः श्रीरागः कोकिलः पुनः । सौदामनीकुरङ्गश्च विवेणी च सुरालय । पूर्वी विहङ्गडेो रागः सामन्तः कुसुदस्तथा। बलहंसः पहाडी.च चक्रधारस्तथैव च । कल्याणाग्यवराली च मञ्जुभाषा ततः परम् सिंहरवस्तथा रागः तथैव पटवरी ॥ स गौछास्तथा नाटा: कल्पतरुस्तथैव च । एते रागा: प्रगीयन्ते तृतीयप्रहरोत्तरम् सैन्धवो मेघरागश्च मलारी पवमस्तथा । नीलाम्बरी मुखारी च भैरवी ललितस्तथा । मेघनादस्तथा देशी रागो मङ्गलकौशिकः । गौडरागश्च मलारो राग अनन्दभैरवी । शङ्करानन्दमालयौ राजधानी च शर्वरी। सावेरी राग इत्येतास्सर्वदा च सुखप्रदाः । । माधवी मालवी पूर्णा शिन्धुडा नाटिका तथा। सारा गणिीताः प्रगायन्ति चतुर्दा अहोबिलः | एतन्मतं फेवलागिणगानपरम् । प्रातर्गेयास्तु देशा च ललितः पटभञ्जरी विभासो भैरवी चैव कामोदी गुण्डकयैपि । एका रवाडी (वराटी?) मध्याहे सायं कर्णाटमालवी नाटश्च गौरवाडी च यूर्जरी देशिरेव च गानं तेषां तु पूर्वाहे निषिद्धमिति तद्विदः। यङ्गालदेश सङ्गीतसार अहोलिः प्रातर्गेयः-रागाः मधुमाधवी च देशाख्या भूपाली भैरवी तथ वेलावली च मलारी बङ्गाली सामगूर्जरी ।। धनाश्री मालवश्रीश्व मेघरागश्च पठ्ठमः । देशकारो भैरवश्च ललितश्च वसन्तकः । एते रागाः प्रगीयन्ते प्रातरारभ्य नित्यशः । मालवधैव मलार: श्रीरागश्च वसन्तकः। हिन्दोलश्चाथ कर्णाट एते रागाःषडीरिताः ॥ क्षणदान्ते पुरो रात्रौ गेया गायनराजिभिः बङ्गालदेश सङ्गीतसारः वराटी मायु(थु?)रीक्रीडावैराटी चैव धानसी। वेलावली मारहट्टा मध्याहे भरतोदिता ॥ एवं वराटी भध्याहे सायाहे भरतोदिता । गान्धारी दीपिका चैव कल्याणी प्रवरी तथा । प्राप्नमान्तर प्राप्तिशष्ट्रे द्रष्टव्यम् । सुखार्थस्याभिगमनं प्राप्तिः। सखयतीतेि सुखं । तादृशस्य वस्तुन यथा-वेणीसंहारे-प्रथमाङ्के-अर्थ ह्यर्थो भीमस्य चेतः मुखार्थस्योपगमनं प्राप्ति या चित्तस्य सुखप्राप्तिः सा प्राप्तिर्गीयते यथा । प्राप्तिः कोऽपि समागम धैवावयवं किञ्चित् भावो यत्रानुमीयते प्राहिं तामभिजानीयालक्ष्णै नाटकाश्रयम् । भरत सागरनन्दी हामृतानन्दी भरतः अभ्युन्नता पुरस्तादित्यत्र पदपङ्क्तलक्षणमं दृष्ट्राऽनयात्र वितव्यमिति शकुन्तलासद्भावमनुमीयते अभिन