पृष्ठम्:भरतकोशः-२.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तालाङ्गान्युद्धरेदेन्मन्त्यं त्यक्त्वा पुनः पुनः । एककोष्टाङ्कपालेन स्याद्विरामद्रतागम कोष्ठद्वयाट्टपातेन निरन्तरतथा यदि लघुलाभेो भवेतन तथा कोष्टये यदि पतितं न विराझेो ल: समायाति तत:परम् । विरामलघुहेतोस्तु तुर्गये पतिते सति । पूर्वलब्धविरामाङ्कलघुरेव गुरुर्भवेत् गुरुहेतोस्तुरीये तु पतिते सति लब्धग प्लुतो भवेत्तथा पाते कोष्ट शुद्रतागम सविरामद्रते प्राप्त तथा छोटौ वृथा त्यजेत् । स विरामे लघौ आपे तेभ्यो गेहत्रयं त्यजेत् । गुरुलाभे तथा कोष्टकायरत्याज्या निरन्तरम् । प्लुतलामे तथा पञ्च केोष्टत्यागो निरन्तरम्। यथा शुद्धद्रते लब्धे त्यजेतेनैकमन्दिरम् एवं नष्ठोत्थितस्तालो यद्यर्थद्रतहीनवान् । तथा बामान्तिमे व्योम्रि न्यसेन्नष्टोत्तरं तथा अभ्युतरायः एवमेव विरामप्रस्ताराः शेषा द्रष्टव्या: प्रस्तारः. गीताङ्गम् चतुरश्रतालेनाष्टभिर्गर्भवति, मन्द्रस्वरेण। यश्रतालदक्षिणभावेन चतुर्विशतिगणैर्भवति । षड्जग्रामे नारदीयतान ग म ध नि स रि ! छन्दसि अङ्गानुसारि प्रस्तरणम्। अङ्गमिति छन्दसि | त्रेताले गुरुलघु । स्वरे स रि ग म प ध नि तालेऽनुदुद्रुतलघुगुरु प्लुतविराम:, घडङ्गानि विरामेण विना पञ्चाङ्गानि, अनुद्रतविरा | माभ्यां विना चतुरङ्गानि नान्यः वणालङ्कार प्रस्ताराख्यो भवेद्यक्तक्रमरेचितमध्यगः। रिपभादिस्वरास्सर्य दीप्ता स्युः स्थायेिनं विना । सरिस सगमस सधनिस. मूर्छनायां क्रमेणैव विपमौ च समौ स्वरौ निगदते यदा तरिन्स प्रग्नारोऽभिधीयते । एकान्तरसमुचार: १ङ्जादीनां क्रमाद्यदि । द्विस्वरा स्वात्कलाचैका यत्र प्रस्तार उच्यते । सग रिम गप मध पनि. स्वरद्व(त्र)यान्मुक्तमध्यस्वरान्मुक्तस्वरादिकम् । तादृशं युग्ममारोहे चेत्प्रस्तारस्तदेदितः । सग रिम गप मध पनि इति प्रस्तारः । कलासु तासु प्रत्येकमन्त्यस्तारो यदा भवेत्। तदा प्रस्तार नामानभलङ्कारं प्रचक्षते । सां रिसं गम पधनिस धटचेट्यादिनायिकं कैशिकीवृत्तिबहुलं, बहुताललयात्मकं सुरापानराजितं, विटोपनायकं, दासादिनायकं प्रस्थानं कैशिकीवृत्तियुतं हीनोपनायकम् । आपानकेलिललित लयतालवशानुगम्। दासादिनायकं द्वयङ्गं विटवेटादिनायकम् । भुखनिर्वहगोपेतै शृङ्गारतिलकं यथा प्रथमानुरागमानप्रवासश्ङ्गारसंश्रयं यत्स्यात् । प्रावृडसंतवर्णनमन्यद्वापि सोत्कण्ठम । अन्ते वीररसाढयैर्निबद्धमेतश्चतुर्भिरपसारैः । प्रस्थानमिति.ब्रवते प्रवासमुपलक्षयेत्सुधियः अपसरैरिति । निष्क्रमैरित्यर्थः । गजादीनां गतिं कुर्यात् कृत्वा प्रवसनं तथा अल्पाचि सुमसृणं तत्प्रस्थानं प्रचक्षते । अत्राल्पोद्धतं सुकुमारपहुलनृतं प्रयोज्यम् ।