पृष्ठम्:भरतकोशः-२.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ द्वितीयां विलिखेत्वत्र तदूध्र्वाः पङ्क्तयः पराः । झादा द्वादशेोना स्युः दक्षिणाग्रसमन्विताः। तत्रादिपङ्कौ प्रथमे कोष्ठयुग्मे यथाक्रमम् । क्षिपेदेकाङ्कमेकाङ्गं ततोऽधः पङ्कक्तिलेखनम् त्यक्त्वा द्वादशामन्त्यादीन् (हिं ?) प्रतियोगात्पुरो लिखेत्। द्वादशस्य द्वादशाधः कोष्ठाङ्केन युतपुर पूरयेदङ्कविन्यासैर्मरुकोष्ठो न तां परम्। यानि बिन्दुमुखार्नीष्टतालस्थानानि तान्यथ । कूटीकृत्य लिखेदादौ तत्रायुक्ततया यदि शेषाङ्गं वर्तते चेत्तद्वामभागे निवेशयेत् । प्रस्तारे जनोऽयं स्यात्तालो जन्क्रमं ब्रवे । दुतप्रस्तारे नष्टोद्दिष्टपातालमेरुलक्षणानि,शादेव कुम्भकर्णादि प्रन्थेषु द्रष्टव्यानि। अििवस्तरभिया नाव दत्तानि। अन्तविर भप्रस्तारयेोः शाङ्गदेवादिग्रन्थेष्वनुक्तत्वात्तयोर्विशेषाः प्रदृश्यन्ते। विरामप्रस्तारः-तालप्रस्तार यानि बिन्दुमुखानीष्टतालस्थानानि तान्यथ । शेषाङ्गं वर्तते चेत्तद्वामभागे निवेशयेत्। प्रस्तारे जनकोऽयं स्यातालेो जन्यक्रमं ब्रवे । पूर्वप्रस्तारवत्कार्यस्तत्राल्पत्वमहत्वयोः। क्रयं ब्रवीमि महतः प्लुतस्याथो गुरुं न्यसेत् गुरुश्च भहतोऽधस्तात्सविरामलधुं न्यसेत्। तस्याधस्ताव दलघुरतस्यचाथेो विरामद तद्धश्शुद्धबिन्दुश्च महदल्पविधीन्स्वयम्। तस्यां तु प्रथमे कोशद्वयेत्वेकैकमालिखेत्। द्वितीययुग्मे द्वौ द्वौ च ततो युग्मे तृतीयकं पञ्च पन्न लिखित्वाऽथ सप्तमे मन्दिरे पुनः । रुद्रसंख्यां विनिक्षिप्य तदूर्ध्व लक्ष्म कथ्यते द्वितीयं च तृतीयं च चतुर्थे षष्ठमष्टमम् । द्वादशाहूं च संयोज्य लिखेत्कोष्ठऽग्रिमे तथा। सेकीकृत्य प्लुतस्थाने तदमे पूर्ववलिखेत्। ४०२ यथालाभं लिखद्ग्रकोष्ठ कोठे पुनः पुनः। एवमन्यै बिहायाङ्कसभूहे लिखिते सति । उपान्त्यादिक्रमेणैव द्रुताद्याद्यन्तसूचकाः। मात्रामात्राक्रसै तेषां कोष्टानां महेऽधुना द्रतो विरामदो लोऽथ बिन्दुयुक्तो विरामदः विरामलो विरामान्तद्रतयुक्तो लघुर्गुरु सविरामौ दलैौ तस्माद्दौ शेखरविन्दुगौ। प्लुतो विरामान्तबिन्दुद्वययुक्तो गुरुस्तथा । दृषौ विरामद्रतपो लपावित्यर्धबिन्दुना । विवर्धितानां तालानांप्रस्तारेण समुत्थितान् । भेदानङ्कान्वदन्त्येते तत्तत्कोष्ठगतान् क्रमातू वक्ष्यं विरामपातालसंख्यापङ्कक्तिमथ क्रमात्। समकोष्युतां पद्भक्ति कृत्वा तत्राङ्कयेोजनाम् ।। मस्तस्रादिमे कोष्टद्वये त्वेकैकमालिखेत्। द्वितीयकोष्टयुग्मे तु द्वौ द्वाव ततःपरम् ॥ पञ्चमे पञ्च षष्ठ षट् सप्तमे दश पञ्च च । अष्टमेऽष्टादशाः च पीठेिकां विलिखदथ।। नवमादिषु कोठेषु लक्षणं क्रमयोगतः । विहाय वामसंस्थानां लिखेद्ङ्कान्प्रयन्नत । द्वितीयं च तृतीयं च तुर्थे षष्ठं तथाष्टमम् द्वितीयशिरसस्थानं कोष्ठाङ्केन युतं तथा। दशादिसमकोठेषु युताङ्कत्वेकीनतः ।। लेिखेदेवं विधान संख्याकोऽवधेः क्रमात् । तथेोपान्त्यादिभेदन मीयन्ते स्वभेदजः। सर्वद्रतादयस्तस्मात्पातालोऽयमितीरितः ।। मो विरामप्रस्तारे नष्टतालस्य दर्शनम्। अन्याङ्के शिष्टनष्टाङ्गं परित्यज्याथ शेषतः। पातयेद्वामभागङ्कान् पूर्वपूर्वान् प्रथन्नत प्रत्यङ्गे पतिताङ्गे य अन्त्ये संत्यज्य शेषत {