पृष्ठम्:भरतकोशः-२.pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ प्रस्तारसभूताः प्रत्ययात्सान्त विस्मयाः । षु पञ्चाङ्गसंभूतः प्रस्तरः कथ्यतेऽधुना । (अछ पञ्चाङ्गमिति अनुदुतुद्रुतलघुगुरुप्तानि प्रस्तारेऽस्मिन्विजानीयाद्ल्यं प्रत्यधिकं महत्। इच्छातालं लेिखेत्पूर्वं दक्षिणाद्वासगामिनम् तथा स्थूलादिसूक्ष्मान्तं यथा संभवयोगत ! तमेव वेिषीकृत्य प्रस्तारः प्रस्तृतो भवेत् । वामान्यमहतोऽधस्तादल्पं विन्यस्य दक्षिणे । यथेोपरि तथाशेषं वामे स्थूलीकृतं न्यसेत् ।। योगाङ्गं यततो वाभे लेिखेदेवं पुनः पुनः । सर्वानुद्रतपर्यन्तं तथा संख्यां विनिक्षिपेत् (एष अनुद्रतान्त प्रस्तारः) संख्या-तालप्रस्तार इत्यङ्गयुक्तो यस्तालः तस्य भेदाः कतीतिः । पृच्छति प्रसभं तस्य वतुं संख्याङ्कसन्ततिम् । (इतीति—अनुद्रतान्त प्रस्तारलक्षणोक्ताङ्गविन्यासक्रमेणेत्यर्थः) प्रकल्प्याच्युतरायोऽसौ कक्त लक्ष्यविचक्षणः पृच्छकेच्छा तालजातान् शुद्धासमकोष्ठकात्। तिरश्धीनान्वामपूर्व विलिख्याथाङ्कयोजनान् एकद्वन्द्वक्रमान्न्यस्य योजयेद्वामसंभबान् अङ्कानन्त्योपान्यतुर्याष्टमद्वादशाकोष्ठान् । तुर्याष्टमद्वादशानामभावे तु लिखेन्क्रमात्। तृतीयं सप्तमं चैकादशं चैव पुनः पुनः। घन्द्राद्याद्यन्तभेदास्ते मीयन्तेऽत्र समुद्भवाः । (चन्द्रा अनुद्रता अनुद्रतो द्रतस्यार्षे बिन्दुमावासपादल चन्द्राकाशयुतो वक्रः प्लुतः स्याद्दादशे गृहे । ततः परं तथैकैककलावर्धनयोगात लिखेदुपरिकोष्ठानां तद्धः कोष्टसंख्या तावन्त एव भेदाः स्युरित्युत्तरमथोच्यताम्। चन्द्रः अनुद्वत:। आकाशे द्रतः। वक्रो गुरुः । कलेयङ्गम्) । . येन तावतिथेो भेदः किंरूपमिति पृच्छति तन्नष्टमुत्तरं पश्य प्रक्तिमच्युतभूभुजा । कतिभेदा नष्टताले तावस्संख्यां क्रमालिखेत् । तत्प्रान्त्यपातनस्थानं पात्यास्तूपान्त्यपूर्वकाम् । पातस्थाने नष्टसंख्या प्रथमं पातयेत्ततः । शेषत: पातयेदङ्कान् क्रमादेकैककोष्ठजान् । एककोष्ठाङ्कपातेन भवेदेकद्रतागमः निरन्तरे कोष्ठयुगे पातितं मात्रिकागम ।। मात्राहेतोस्तृतीये तु पातिते लो गुरुर्भवेत्। यत्राङ्कपातनाभावो चतुर्थी ग: लुतो भवेत् । यत्राङ्कपातनाभावो भवेत्तस्मादनुद्रतः। अङ्काभावे तलपूर्तिपर्यन्तं चन्द्रलेखनम् । संप्रदायं प्रवक्ष्यामेि द्रतलाभादनन्तरम् कोष्टमेकं त्यजेतेन पातितेन समन्वितम् ।। लधुलाभात्परं क्षेोष्ठद्वयै ताभ्यां सह त्यजेत्। गुरुलाने तु तेभ्योऽथ त्यजेत्कोष्टत्रयं तदा। प्लुतलाभे तथा तेभ्यः त्यजेत्कोष्ठचतुष्टयम् अनुद्रतस्त्वपात्योऽथ तस्मात्यागो न लभ्यते ॥ एवं कुर्यान्नष्टभेदमात्रापर्यन्तगां क्रियाम् । तथा नष्टत्य भेद्य रूपमायाति कौतुकम् ।। भेदमेकं समालेिख्य कतमोऽयं वदेत्यथ यः पृच्छतेि तदुदिष्ट तस्योत्तरमिहोच्यते । उद्दिष्टे च लिखेत्सैख्यासन्ततिं नष्टकात्पुन नष्टोत्पन्ने तु पतितानङ्कानङ्गे निपातयेत्। तत शेषीकृताङ्कः स्यादुद्दिष्टस्योत्तरं बभौ । प्रता अङ्गान्यनुद्रतादीनि तालेऽस्मिन् प्रथिते सति । भवन्ति हेि कतीत्येवं प्रश्नः पाताल उच्यते । संख्यापङ्क्तेरधः पङ्कक्ति समक्रेोष्ट लिखेदथ । तत्राप्येकाङ्कयुग्माङ्कक्रमात्कोष्ठद्वयं लिखेत् । ततोऽत्यन्तसमै संख्या पञ्चक्तथङ्के च स्वपङ्क्त गान् । उपान्त्यादीन् यथायोगं प्रतीन्त्यक्ता पुरोलेिखेन्॥ (प्रतीनिति । प्रतिनिधीभूतान्तृतीयसप्तमैकादशकोष्ठङ्कान्