पृष्ठम्:भरतकोशः-२.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रसन्नमध्यः-वणालङ्कारः तारद्वितयमध्यस्थो मन्द्रो यत्र प्रवर्तते । प्रसन्नमध्यमाहुस्तमलङ्कारं मनीषिणः । प्रयोगः-सा री गमा पधनी सा सानी धपभगरी सा । यश्रवर्णतालः । जन्दकः देहो रेखायुतो थत पादौ समनखायुतौ । शिरस्समं समा ऋष्टिः प्रसन्नवदनाह्वयम् । समदृष्टिस्तु सुरनारीवदुन्मेषनिमेषरहितं वीक्षणम्। प्रसन्ना-पाकृते द्विपदी विषमा-भ भ भ भ . निषादस्य प्रथमा श्रुतिः। मण्डलीमते तारनिषादत्यैव । धैवतस्य प्रथमा श्रुतिः। निषादस्य द्वितीया श्रुतिः। सुषः प्रसन्नादिः-वर्णालङ्कार मन्द्रादारभ्य समारोहणं तारगतिं यावदसौ प्रसन्नादिः अस्य प्रथेोग सा री गा मा पा धा नी सा सा नी धा पा मा गा री सा जग-मळु | तारादारभ्याधरोहे क्रमेण मन्द्रपर्यन्तं प्रसन्नान्तः । सु

स रेि ग म प ध नि सा स नि ध प ग गा रेि सा षड्जादिमूर्छनोपेतः प्रसभः पञ्चमेक्षितः। अयं भूपालीजन्यः स्यात्। प्रातर्गेय प्रसरम्-देशीनृतम् (डुपाङ्गम्) चतुरश्रस्थानकं च शिखरद्वितयं हृदि । आविद्धवक्रहस्ताभ्यां पऽिर्णरेचेितयान्वितम् । मध्यसङ्गेन प्रसरमादितालाच यद्भवेत्। सन्यः पताकः प्रसृतः पाश् वामः पुरोगतः ।। पताकः स्याद्विपर्यासादङ्गानां प्रसरे भवेत् । मण्डलस्थानके पाइवें पताको प्रस्तौ यदि । तत्तत्स्थाने कुञ्चितके शिखरद्वितयं हृदि । समसूच्या भुवं गत्वा सौष्ठवेन यदा भवेत् । । पुनः पश्चात्प्रचलनमाद्विप्रसृतौ करौ । व्यावृत्य पुरतः पश्चात्परिवर्तनतो भवेत् । । संतस्थानके स्थित्वा भ्रमरीमाचरेत्तत प्रान्ते च चतुरश्रे मा: प्रसन्नादिरौ ज्ञेयस्तारो प्रतिमुखसन्धेतिीयमङ्गं मातृगुप्तभते । मन्द्रद्वयात्परः । प्रयन्नस्य निरोधनं प्रसरः । मन्द्रं द्विरुचार्य सकृतु तारे गीते प्रसन्नादिमुदाहरन्ति । यथा-मायामदालसे पाताळकेतुना मदालसाहरणं पाताल केतुना। मदालसावाक्ये भयं द्योत्यते । प्रसन्नाद्यन्तः-वर्णालङ्कार यत्राद्यन्तयोः प्रसन्नः मध्ये च तारः स प्रसन्नाद्यन्तः । प्रसर्पितम्-करणम् मः | यत्र वामो लतासंझो रेवितस्वपरः करः । अस्य प्रयोग तद्दिछोदृष्टभूः पाद्री पदान्तरसमीपतः । सा री ग म प ध नि सा सा नी ध प म ग रेि सा । मन्दमन्दृतरादेवं भवेदङ्गान्तरेण च । प्रसर्पितमिदं प्राहुर्देवदत्तनिरूपणे